________________
और क्रोध की ज्वाला शान्त हो गई थी। वे सम्यक्त्व की भावना से युक्त, शान्त और जितेन्द्रिय थे । इस प्रकार भगवान्ने गृहस्थावास में ही सावध आरम्भ का त्याग कर दिया था ॥११॥
स एवम्भूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह - पुढविं च आउकायं च, तेउकायं च वाउकायं च । पणगाइं बीयहरियाई, तसकायं च सव्यसो नचा ॥ १२ ॥ एयाइं सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवञ्जिय विहरित्था इय संखाय से महावीरे ॥ १३ ॥ .. अदु थावरा य तसत्ताए, तसा य थावरत्ताए। अदुवा सव्वजोणिया, सत्ता कम्मुणा कप्पिया पुढो बाला ॥ १४ ॥ भगवं च एवमन्नेसिं, सोवहिए हु लुप्पइ बाले । कम्मं च सव्वसो नचा, तं पडियाइक्ले पावगं भगवं ॥ १५॥ . दुविहं समिञ्च मेहावी, किरीयमक्खायऽणेलिसं नाणी । आयाणसोयमइवायसोयं, जोगं च सव्वसो णचा ॥ १६ ॥
पृथ्वी चाऽकायं च तेजः कायं च वायुकायं च पनकानि बीज-हरितानि त्रसकायं च सर्वशो ज्ञात्वा तदारम्भं परिवर्ण्य विजहार स भगवानिति सम्बन्धः ॥ १२ ॥ एतानि भूतानि सन्तीत्येवं प्रत्युपेक्ष्य तथा चित्तवन्ति स अभिज्ञाय परिवर्ण्य विजहारं एतत् संख्याय स महावीरः ॥ १३ ॥ अथ स्थावराश्च त्रसतया, त्रसाश्च स्थावरतया विपरिणमन्ते अथवा सर्वयोनिकाः सत्वाः कर्मणा कल्पिताः - व्यवस्थिताः पृथक्तया बालाः - रागद्वेषाऽऽकलिता ॥ १४ ॥ भगवांश्चैवममन्यत सोपधिकः द्रव्यभावोपधियुक्तः खलु लुप्यते बालः कर्मणेति, कर्म च सर्वशो ज्ञात्वा तत् - कर्म प्रत्याख्यातवान् तदुपादानं च पापकर्मानुष्ठानं भगवान् ॥ १५ ॥ द्विविधं कर्म ईप्रित्ययं साम्परायिक च समेत्य मेधावी क्रियां संयमानुष्ठानरूपाम् आख्यातवान् अनीदृशी ज्ञानी । आदीयते कर्मानेनेति आदानं दुष्पणिहितमिन्दियम् आदानं च तत् श्रोतश्चादानश्रोतस्तत्, अतिपातम्रोतः प्राणातिपातम्रोत उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा योगं मनोवाक्कायलक्षणं च सर्वशो ज्ञात्वा ॥ १६ ॥ किंच -
अन्वयार्थ :- पुढविं - पृथ्वीय आउकायं - अ५.४॥य तेउकायं - 1651य वाउकायं - वायुय पणगाई - 413 बीयहरियाई - ४ - वनस्पति चौं- अने तसकायं -
(३१६)COOOOOOOOOOOOOOOOOOOOOOOOOOO | श्री आचारांग सूत्र