SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ૩૯૩ जा - ज्ञा - जनोऽत्यादौ । ४-२-१०४ अर्थः- तिव् वगेरे प्रत्ययो अनन्तर (धातुनी पछी तरत) न होय तो शित् પ્રત્યય પર છતાં જ્ઞ અને નન્ ધાતુનો ના આદેશ થાય છે. विवेयन - (१) जानाति ते भएो छे. ज्ञांश्-अवबोधने ( १५४० ) ज्ञा+ति faq... 3-3- all faq 424. ज्ञा+ना+ति - क्यादेः ३-४-७८ थी श्ना प्रत्यय. जानाति આ સૂત્રથી જ્ઞા નો ના આદેશ. (२) जायते = ते उत्पन्न थाय छे. जनैचि - प्रादुर्भावे (१२६५) जन्+ते - तिव्... 3-3-९ थी ते प्रत्यय. जन्+य+ते - दिवादेः... ३-४-७२ थी श्य प्रत्यय . जायते આ સૂત્રથી નર્ નો ના આદેશ. शितीत्येव - ज्ञायते, जन्यते - जहीं क्यः... ३-४-७० थी य ं प्रत्यय લાગ્યો છે તે શિત્ નથી તેથી આ સૂત્રથી જ્ઞ અને નન્ ધાતુનો ના આદેશ થયો નથી. अत्यादाविति किम् ? 'जाज्ञाति - — - - = ज्ञा+य ज्ञाज्ञाय जाज्ञाय जज्ञाय जाज्ञाय. - आ-गुणा... ४-१-४८ थी पूर्वनां अ नो आ. जाज्ञा - बहुलं... ३-४-१४ थी यङ् नो लोप. जाज्ञां+ति व्यञ्जनादे... ३-४- श्री यङ् प्रत्यय. सन्... ४-१-3 थी २ स्वरांश द्वित्व. व्यञ्जन... ४-१-४४ थी अनाद्दिव्यं न ञ् नों लोप. ह्रस्वः ४-१-३८ थी पूर्वनो स्वर स्व. = - તે વારંવાર જાણે છે. जाज्ञाति तिव्... 3-3-5 थी तिव् प्रत्यय. (२) जञ्जन्ति વારંવાર ઉત્પન્ન થાય છે. - जन्+य जन्य, जजन्य जम्जन्य - मुरतो... ४-१-५१ थी मु आगम. जञ्जन्य तौ मु- मौ... १-३-१४ थी मु नो ञ्. यङ् प्रत्यय जने द्वित्व.
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy