________________
પ્રથમોપશમસમ્યક્ત્વપ્રાપ્તિ અધિકાર
पडिग्गहो ति फेडिए सत्तावीसा सङ्कमति । तस्सेव आवलिया अब्भंतरतो वट्टमाणस्स सम्मामिच्छत्तस्स सङ्कमो णत्थि त्ति छव्विसा सङ्कमति । "
૫૭
संभाधिहारनी टीडानो पाठ - "तस्यैव चौपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मण आवलिकाया अभ्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न सङ्क्रामति । यतो मिथ्यात्वपुद्गला एव सम्यक्त्वानुगतविशोधिप्रभावतः सम्यग्मिथ्यात्वलक्षणं परिणामान्तरमापादिताः, अन्यप्रकृतिरुपतया परिणामान्तरापादनं च सङ्क्रमः, सङ्क्रमावलिकागतं च सकलकरणायोग्यमिति सम्यक्त्वलाभादावलिकाया अभ्यन्तरे वर्तमानेन सम्यग्मिथ्यात्वं सम्यक्त्वे न सङ्क्रम्यते ।" धर्मप्रकृति संभररानी गा. १०नी भजय. टीडा तथा થતકચૂર્ણિ આદિમાં પણ સમ્યક્ત્વના પ્રથમ સમયે ત્રણ પુંજ કરે છે એમ કહ્યુ છે - "पढमसम्मत्तं उप्पाडितो तिन्नि करणाणि करेओ, उवसमसम्मत्तं पडिवन्नो मिच्छत्तदलियं तिपुंजी करेइ सुद्धं मी असुद्धं चेति । " शव यूर्शि.
"इहाऽनन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन औषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति, तद्यथा शुद्धमर्धविशुद्धमविशुद्धं चेति ।" धर्मस्वव गा. उनी हेवेन्द्रसूरि व डा.
“चरिमसमयमिंच्छाइट्ठि से काले उवसंतदंसणमोहणीओ । ताधे चेव तिण्णि कम्मंसा उप्वाइदा' - श्रषायप्राभृतयूशि, पा. १७२२.
પંચસંગ્રહાદિના અભિપ્રાયે મિથ્યાત્વના ચશ્મ સમયે ત્રણ પૂંજ થાય છે
“उवरिमठिइअणुभागं तं च तिहा कुणइ चरिममिच्छुदए । देसघाइणं सम्मं इयरेण मिच्छमीसाई ।।२२।।” –“प्रथमस्थितिचरमसमये मिथ्यात्वमनुभवमानो जीवः देशघातिरसेन सम्यक्त्वपुञ्जं, सर्वघातिरसेन द्विस्थानीकेन सम्यग्मिथ्यात्वपुञ्जं, त्रिचतुःस्थानरसेन सर्वघातिना मिथ्यात्वपुञ्जं प्रारम्भयतीति ।" -पंथसंग्रह उपशमनाङरा गा. ररनी भूजटीडा.
"प्रथमस्थितिचरमसमये मिथ्यात्वोदये वर्तमानो मिथ्यादृष्टिरुपरितनस्थिते:-द्वितीयस्थितेः संबन्धिनां कर्मपरमाणूनामनुभागं त्रिधा करोति, अनुभागभेदेन त्रिधा द्वितीयस्थितिगतं मिथ्यात्वदलिकं करोतीत्यर्थः । " पंथसंग्रह उपशमनाउरा गा. ररनी भजय. टीsI. કર્મપ્રકૃતિની બંને ટીકામાં પણ આ જ પ્રમાણે કહ્યું છે. કર્મપ્રકૃતિ ઉપશ્ચમનાકણ ગા. ૧૯ની यूर्शिमां त्रिपुंछऽरण विषयभां आ प्रमाणे पाठ छे - " चरिमसमयमिच्छादिट्ठि से काले उवसमसम्मदिट्ठि होहित्ति ताहे बितीयद्वितीते तिहा अणुभागं करेति । तं जहा सम्मत्तं सम्मामिच्छत्तं मिच्छत्तं चेति ।"