________________
૧૭૦
ઉપશમનાકરણ ભાગ-૧
प्रकृति मनाBHI II. ४४०ी यूठि - "तस्स (णqसगवेदस्स) उवसामणपढमसमयपभिति जस्स व तस्स व कम्मस्स उदीरणा थोवा, उदओ असंखेज्जगुणो । उवसमिजमाणणपुंसगवेयस्स पदेसग्गं असंखेज्जगुणं । नपुंसवेयस्स अन्नपगतिं संकामिजमाणगं पदेसग्गं असंखेजगुणं । एवं समदे समदे असंखेजगुणं भाणियव्वं जाव दुचरिमसमउत्ति, चरिमसमए उवसामिज्जमाणगं संकामिजमाणगातो असंखेजगुणं । जाव नपुंसगवेयउवसामणाए चरिमसमतो ।"
'કષાયપ્રાભૂતમાં નપુંસકવેદની ઉપામવાની વિધિમાં થોડો ફરક છે. તે આ પ્રમાણે છે – નપુંસકવેદઉપામતપ્રથમસમયે – ઉદીરણાદ્રવ્ય સૌથી અલ્પ,
તેથી ઉદયગતદ્રવ્ય - અસંખ્યગુણ, તેથી અત્યપ્રકૃતિમાં સંક્રમતુ દલિક – અસંખ્યગુણ,
તેથી ઉપશમ્યમાન દલક - અસંખ્યગુણ. અને આ પ્રમાણે યાવત્ ચરમસમય સુધી આ જ રીતે જાણવું, પૂર્વીપૂર્વના સમયથી ઉત્તરોત્તર સમયે ઉપામ્યમાન દલક અસંખ્યગુણ જાણવું,
स्वायमानुवर्णि - “अंतरादो पढमसमयकदादो पाए णवंसयवेदस्स आउत्तकरणउवसामगो सेसाणं कम्माणं ण किंचि उवसामेदि । जं पढमसमए पदेसग्गमुवसामेदि तं थोवं । जं विदियसमए उवसामेदि तमसंखेजगुणं । एवमसंखेजगुणाए सेढीए उवसामेदि जाव उवसंतं। णqसयवेदस्स पढमसमयउवसामगस्स जस्स वा तस्स वा कम्मस्स पदेसग्गस्स उदीरणा थोवा । उदयो असंखेजगुणो । णवंसयवेदस्स पदेसग्गमण्णपयडिं संकामिज
૧. દિગંબર ગ્રંથો ધવલા અને લબ્ધિસારમાં પણ કષાયપ્રાભૃતની માફક જ નપુંસકવેદની ઉપશમનાનો विपि यो छ - “नपुंसकवेदोपशमकस्य प्रथमसमये विवक्षितस्योदयप्राप्तस्य पुंवेदस्योदीरणाद्रव्यमिदं... तत्कालापकृष्टस्य पल्यासङ्ख्यातैकभागेन भक्तस्य बहुभागमुपरितनस्थितौ दत्त्वा तदेकभागं पुनः पल्यासंख्यातभागेन खण्डयित्वा बहुभागं गुणश्रेण्यां निक्षिप्य तदेकभागस्यैवोदयनिक्षेपणात् । तस्मादुदीरणाद्रव्यात्तदात्वे पुंवेदस्यैवोदयमानं द्रव्यमसंख्यातगुणं स... गुणश्रेण्यां प्राग्निक्षिप्तपल्यासंख्यातबहुभागमात्रत्वात् । तस्मादुदय... द्रव्यान्नपुंसकवेदस्य संक्रमणद्रव्यमसंख्यातगुणं स तद्भागहारादसंख्यातगुणहीनेन गुणसंक्रमभागहारेण खंडितैकभागमात्रत्वात् तदात्वे नपुंसकवेदस्योपशमनफालिद्रव्यमसंख्यातगुणं स... तद्भागहारादसंख्यातगुणहीनेन भागहारेण खंडितैकभागमात्रत्वात् । एवं द्वितीयादिसमयेषु चरमसमयपर्यन्तेषूदीरणाद्रव्यचतुष्टयाल्पबहुत्वं नेतव्यम् । - सब्यसा२ ॥२५उनी संस्कृत टीst.
२. किमाउत्तकरणं णाम ? आउत्तकरणमुज्जुत्तकरणं पारंभकरणमिदि एयट्ठो । तात्पर्येण नपुंसकवेदमितः प्रशमयत्युपशमयतीत्यर्थः । - ४५मा पृ. १८४३.