________________
२ स्थानकाध्ययने उद्देशः १ धर्मसंयमौ ७२ सूत्रम्
श्री स्थानाङ्गसूत्र सानुवाद भाग १ - સાધુ અને શ્રાવક વડે દિવસ અને રાત્રિને અંતે જે કારણથી અવશ્ય કરવા યોગ્ય છે તેથી આવશ્યક કહેવાય છે. (૨૪)
मावश्य४थी ४ मिन्नते. मावश्य४०यतिरित श्रुत छ (२२), 'आवस्सगवतिरित्ते' इत्यादि० माई हवस भने રાત્રિના પહેલા અને છેલ્લા બે પ્રહરમાં જ ભણાય છે તે પ્રથમ અને છેલ્લી પૌરુષી) કાલ વડે થયેલ તે (ઉત્તરાધ્યયનાદિ) કાલિક શ્રુત છે. વળી જે કાળવેળા (મધ્યાહ્નચતુષ્ક) વર્જીને ભણાય છે તે અને કાલિકશ્રુતથી ઉપરના બાકીના) જે દશવૈકાલિક वगैरे श्रुत छ । अलिश्रुत वायछ (23). ॥११॥
આવી રીતે જ્ઞાન કહ્યા પછી હવે ચારિત્રનું વર્ણન કરે છે– दुविहे धम्मे पन्नत्ते, तंजहा-सुयधम्मे चेव चरित्तधम्मे चेव (१)। सुयधम्मे दुविहे पन्नत्ते, तंजहा-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव (२)। चरित्तधम्मे दुविहे पन्नत्ते, तंजहा–अगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेव
'दुविहे संजमे पन्नत्ते, तंजहा-सरागसंजमे चेव वीतरागसंजमे चेव (४)। सरागसंजमे दुविहे पन्नत्ते, तंजहा–सुहमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चेव (५)। सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा–पढमसमयसुहुमसंपरायसरागसंजमे चेव अपढमसमयसुहमसंपरायसरागसंजमे चेव, अहवा चरिमसमयसुहमसंपरायसरागसंजमे चेव अचरिमसमयसुहुमसंपरायसरागसंजमेचेव। अहवासुहमसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा–संकिलेसमाणए चेव विसुज्झमाणए चेव (६)। बादरसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा–पढम समयबादरसंपरायसरागसंजमे चेव अपढमसमयबादरसंपरायसरागसंजमे चेव, अहवा चरिमसमयसंपरायसरागसंजमे चेव अचरिमसमय-संपरायसरागसंजमे चेव (७)। अहवा बायरसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा-पडिवाति चेव अपडिवाति चेव। वीयरागसंजमे दुविहे पन्नत्ते, तंजहा-उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव (८)। उवसंतकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा–पढमसमयउवसंतकसायवीयरागसंजमे चेव अपढमसमयउंवसंतकसायवीयरागसंजमे चेव, अहवा चरिमसमयउवसंतकसायवीयरागसंजमे चेव अचरिमसमयउवसंतकसायवीयरागसंजमे चेव (९)। खीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा–छउमत्थखीणकसायवीयरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव (१०)। छउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा-सयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव बुद्धबोहियछउमत्थखीणकसायवीयरागसंजमे चेव (११)। सयंबुद्धछउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा–पढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमेचेव अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव, अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव अचरिमसमयसयंबुद्धछउमत्थखीणकसाय-वीयरागसंजमे चेव (१२)।
1. पावाणी प्रतम अणगारचरित्तधम्मे दुविहे पं०तं. वो पाछे.
___
77