SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ शालिश भाग-४ मध्य. ६.२ सूत्र-२१-२२ * * * * * .२१ : सविनातने विनाश, विनीतने संपत्ति... ने मापेथी ४९॥यु डोय ते शिक्षाने पामे. | विपत्तिरविनीतस्य ज्ञानादिगुणानां, संप्राप्तिविनीतस्य च ज्ञानादिगुणानामेव, * . 'यस्यैतत्' ज्ञानादिप्राप्त्यप्राप्तिद्वयम् 'उभयतः' उभयाभ्यां विनयाविनयाभ्यां सकाशात् । | भवतीत्येवं 'ज्ञातम्' उपादेयं चैतदिति भवति, 'शिक्षा' ग्रहणासेवनारूपाम् 'असौ' | न इत्थंभूतः अधिगच्छति-प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः ॥२१॥ न | मोटी : विनयान नाहि गुसानो विनाश य भने विनयान मा | જ્ઞાનાદિગુણોની જ પ્રાપ્તિ થાય. જેમને “આ જ્ઞાનાદિની પ્રાપ્તિ અને અપ્રાપ્તિ એ ક્રમશઃ स्तु विनयथा भने सविनयथा. थाय छे.." मेम ०४९।येसुंछ, भने (मे.ट. ४) मा विनय स्तु ઉપાદેય છે” એમ જણાવેલું છે. આવા પ્રકારનો સાધુ ગ્રહણસેવા અને આસેવારૂપ શિક્ષાને | પામે છે. કેમકે એને ભાવથી ઉપાદેયનું જ્ઞાન થયેલું છે. त एतदेव दृढयन्नविनीतफलमाह सरस्मै जे आवि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे। अदिदृधम्मे विणए अकोविए, असंविभागी न ह तस्स मुक्खो ॥२२॥ | આ જ વાતને દઢ કરતાં તે અવિનયીના ફલને દેખાડે છે. ____. २२ : ४ यं3, *द्वि॥२वमा भतिवाणो, पिशुन, साइसि., डीनAष, मष्टय मने विनयभ विह, छ. संविमा छ, तनो भोक्ष नथ... यश्चापि 'चण्डः' प्रव्रजितोऽपि रोषणः 'ऋद्धिगौरवमतिः' ऋद्धिगौरवे स ना अभिनिविष्टः "पिशुनः' पृष्टिमांसखादकः 'नरो' नरव्यञ्जनो न भावनरः 'साहसिकः' ना अकृत्यकरणपरः 'हीनप्रेषणः' हीनगुर्वाज्ञापरः 'अदृष्टधर्मा' सम्यगनुपलब्धश्रुतादिधर्मा य| 'विनयेऽकोविदो' विनयविषयेऽपण्डितः 'असंविभागी' यत्र वचन लाभे न संविभाग वान् । य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दृष्टश्चारित्रवत इत्थंविधसंक्लेशा* भावादितिसूत्रार्थः ॥२२॥ टार्थ : ४ वजी हीक्षित थयो डोवा छत ५९ औधी छ. द्विगरवामां मासत, B. પિશુન = પીઠનું માંસ ખાનારો (કોઈની સામે એની વિરુદ્ધમાં ન બોલે, પરંતુ તેની પર 444 *** . Ara
SR No.005766
Book TitleDashvaikalik Sutram Part 04
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2009
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy