SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ H * * * ५म - शवातिसूरा भाग-3 मध्य. ६ सूत्र-४० थी ४५ तम्ह'त्ति सूत्रं, व्याख्या पूर्ववत् ॥ ३९ ॥ टार्थ : २८भी था प्रभाए.. उक्तो दशमस्थानविधिः, इदानीमेकादशमाश्रित्य उच्यते इति वणस्सइं न हिंसंति, मणसा वयसा कायसा।तिविहेण करणजोएणं, संजया सुसमाहिआ॥४०॥वणस्सई विहिंसंतो, हिंसई अतयस्सिए । तसे अविविहे पाणे, चक्खुसे अ अचक्खुसे ॥४१॥ तम्हा एअंविआणित्ता, दोसं दुग्गईवडणं । वणस्सइसमारंभं, जावजीवाइ वज्जए ॥४२॥ દશમા સ્થાનની વિધિ કહેવાઈ. હવે અગિયારમા સ્થાનને આશ્રયીને કહે છે. તા ॥.४०-४१-४२ २६ थी २८नी भ. 'वणस्सइ' इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयं, ततश्चैकादशस्थानविधिरप्युक्त | त एव ॥४०॥४१॥४२॥ .. " ટીકાર્થ: ત્રણ સૂત્ર વનસ્પતિનાં નામથી લેવા. બાકી પૂર્વવત્ એટલે ૧૧મા સ્થાનની સ્ત્ર વિધિ પણ કહેવાઈ ગઈ. साम्प्रतं द्वादशस्थानविधिरुच्यतेतसकायं न हिंसंति, मणसा वयसा कायसा ।तिविहेण करणजोएणं, संजया सुसमाहिआ॥४३॥ तसकायं विहिंसंतो, हिंसई उतयस्सिए । तसे अविविहे पाणे, चक्खुसे अअचक्खुसे ॥४४॥तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं । तसकायसमारंभं, जावजीवाइ वज्जए ॥४५॥ હવે ૧૨મા સ્થાનની વિધિ કહેવાય છે. .४३-४४-४५ २६ थी २८नी ठेभ.. ___ 'तसकायंति सूत्रं, 'त्रसकायं' द्विन्द्रियादिरुपं न हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन-तदहितचिन्तनादिना 'त्रिविधेन करणयोगेन' मनःप्रभृतिभिः करणादिना प्रकारेण । 'संयताः' साधवः 'सुसमाहिताः' उद्युक्ता इति सूत्रार्थः ॥ ४३ ॥ तत्रैव हिंसादोषमाहतसकायं ति सूत्रं, त्रसकायं विहिंसन् आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे त rREF %
SR No.005765
Book TitleDashvaikalik Sutram Part 03
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2009
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy