SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 30 * आवश्य:नियुजित • रिमद्रीयकृति • समाषांतर ((HI1-६) वा कज्जं, सो कयाइ सचित्तो अच्चित्तो वा मीसो वा भवइ, कालो दुविहो-निद्धो लुक्खो य, णिद्धो तिविहो-उक्कोसाइ, लुक्खोवि तिविहो-उक्कोसाइ, उक्कोसए सीए जाहे धंतो भवइ ताहे जाव पढमपोरिसी ताव अचित्तो बितियाए मीसो ततियाए सचित्तो, मज्झिमए सीए बितियाए आरद्धो चउत्थीए सचित्तो भवइ, मंदसीए तइयाए आरद्धो पंचमाए पोरिसीए सचित्तो, उण्हकाले 5 मंदउण्हे मज्झे उक्कोसे दिवसा नवरि तिण्णि चत्तारि पंच य, एवं वत्थिस्स, दइयस्स पुव्वद्धंतस्स एसेव कालविभागो, जो पुण ताहे चेव धमित्ता पाणियं उत्तारिज्जइ, तस्स य पढमे हत्थसए अचित्तो बितिए मीसो तइए सचित्तो, कालविभागो नत्थि, जेण पाणियं पगतीए सीयलं, पुव्वं अचित्तो मग्गिज्जइ पच्छा मीसो पच्छा सचित्तोवि । अणाभोएण एस अचित्तोत्ति मीसगसचित्ता गहिया, परोवि एवं चेव जाणंतो वा. देज्जा अजाणंतो वा, णाए तस्सेव, अणिच्छंते उव्वरगं 10 सकवाडं पविसित्ता सणियं मुंचइ, पच्छा सालाएवि, पच्छा वणणिगुंजे महुरे, पच्छा संघाडियाउवि. जयणाए, एवं दइयस्सवि, सचित्तो वा अचित्तो वा मीसो वा होउ सव्वस्सवि एस विही, मा (४) वायुआय : सामोथी मात्मसमुत्थ गुरुमथी. पुं. અનાભોગથી આત્મસમુત્ય : અચિત્ત સમજીને મિશ્ર અથવા સચિત્ત ગ્રહણ કરે. આભોગ–અનાભોગથી પરસમુલ્ય : યાચના કરતાં સામે રહેલ વ્યક્તિ જાણતા કે અજાણતા 15 સચિત્તાદિ વાયુકાયવાળી બસ્તિ વિગેરે આપે. સચિત્ત કે મિશ્ર છે એવો ખ્યાલ આવતા તે વ્યક્તિને જ તે બસ્તિ વિગેરે પાછી આપવી. જો તે ન ઇચ્છે તો દરવાજા સહિતના ઓરડામાં પ્રવેશ કરી દરવાજો બંધ કરી ધીરે ધીરે તે બસ્તિમાંથી વાયુકાય બહાર કાઢવો. તેવું સ્થાન ન હોય તો ઘંઘશાળામાં, તે ન હોય તો મધુર એવા વનનિકુંજમાં વાયુકાયને છોડે. તે ન હોય તો મોટા પ્રમાણવાળા (કાંબળી વિ.) વસ્ત્રની અંદર યતનાપૂર્વક વાયુકાયને છોડે. દતિમાટે પણ આ જ પ્રમાણેની વિધિ જાણવી. 20 ટૂંકમાં સચિત્ત, અચિત્ત કે મિશ્ર ગમે તે વાયુ હોય, તેનો જ્યારે ત્યાગ કરવો હોય ત્યારે બીજા સચિત્તાદિ પવનની વિરાધના ન થાય તે માટે ઉપરોક્ત વિધિ પ્રમાણે જ ત્યાગ કરવો. (૪) २७. वा कार्यं, स कदाचित् सचित्तोऽचित्तो वा मिश्रो वा भवति, कालो द्विविधः- स्निग्धो रुक्षश्च, स्निग्धस्त्रिविधः-उत्कृष्टादिः, रूक्षोऽपि त्रिविधः-उत्कृष्टादिः, उत्कृष्टे शीते यदा ध्मातो भवति तदा यावत् प्रथमपौरुषी तावदचित्तो द्वितीयायां मिश्रस्तृतीयायां सचित्तः, मध्यमे शीते द्वितीयाया आरभ्य चतुर्थ्यां 25 सचित्तो भवति, मन्दशीते तृतीयाया आरभ्य पञ्चम्यां पौरुष्यां सचित्तः, उष्णकाले मन्दोष्णे मध्ये उत्कृष्ट दिवसाः परं त्रीन् चतुरः पञ्च च, एवं बस्तेः, दृतेः पूर्वध्मातस्यैष एव कालविभागः, यः पुनस्तदैव ध्मात्वा पानीय उत्तार्यते, तस्य च प्रथमे हस्तशते अचित्तो द्वितीये मिश्रस्तृतीये सचित्तः, कालविभागो नास्ति, येन पानीयं प्रकृत्या शीतलं, पूर्वमचित्तो माय॑ते पश्चान्मिश्रः पश्चात्सचित्तोऽपि । अनाभोगेन एषोऽचित्त इति मिश्रसचित्तौ गृहीतौ, परोऽप्येवमेव जानन्वा दद्यादजानन्वा, ज्ञाते तस्मै एव, अनिच्छति अपवरकं सकपाटं . 30 प्रविश्य शनैर्मुच्यते, पश्चात् शालायामपि, पश्चाद्वननिकुञ्जे मधुरे, पश्चात् श्रृङ्गाटिकायामपि यतनया, एवं दृतेरपि, सचित्तो वाऽचित्तो वा मिश्रो वा भवन्तु सर्वस्याप्येष विधिः, मा
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy