SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ तेत्रीस आशातनामी (पगाम०... सूत्र) * ३२१ आसायणा सेहस्स, 'तज्जाएणं ति कीस अज्जो ! गिलाणस्स न करेसि ?, भणइ-तुमं कीस न करेसि ?, आयरिओ भणइ-तुमं आलसिओ, सो भणइ-तुमं चेव आलसिओ इत्यादि २४, 'णो सुमणो'त्ति सेहे राइणियस्स कहं कहेमाणस्स नो सुमणसो भवइ आसायणा सेहस्स, इह णो सुमणसेत्ति ओहयमणसंकप्पे अच्छइ न अणुबूहइ कहं अहो सोहणं कहियंति २५, णो सरसित्ति सेहे राइणियस्स कहं कहेमाणस्स णो सुमरसित्ति वत्ता भवइ आसायणा सेहस्स, इह च 'णो 5 सुमरसि त्ति न सुमरसि तुमं एयं अत्थं, न एस एवं भवइ २६, 'कह छेत्त'त्ति राइणियस्स कहं कहेमाणस्स तं कहं अच्छिदित्ता भवइ आसायणा सेहस्स, अच्छिदित्ता भवइत्ति भणइ अहं कहेमि २७, 'परिसं भेत्ते ति राइणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, इह च परिसं भेत्तत्ति, एवं भणइ-भिक्खावेला समुद्दिसणवेला सुत्तत्थपोरिसिवेला, भिंदइ वा परिसं २८, थाय तो शैक्षने साशातना थाय छे. भ3, गुरु - मार्थ ! तुंभ माननी से 10 ४२तो नथी ?" त्यारे शिष्य सामे बोले - "तभे४ म ४२ता नथी ?" मायार्थ डे – “तुं माणसु छ” त्यारे शिष्य ४ – “तमे ४ माणसी छो” विगेरे. (२५) 'णो सुमणो' – रत्नापि थाने तो होय त्यारे शैक्ष मोढुं यढावीने से तो શૈક્ષને આશાતના થાય. “સુમનવાળા ન થવું એટલે મોઢું ચઢાવીને બેસે પણ ઉપબૃહણા ન કરે. वीरीत ५३९॥ न ४३. ? – महो ! माघे ४वी स२४. पात ४२. मे प्रभारी ७५ju 15 ४३ नहीं. (२६) णो सरसि' - रत्नापि ४५ = धर्म था ४हेत. डोय त्यारे शैक्ष. तेभने 'तमने या नथी' से प्रभारी बोलनारो थाय तो शैक्षने माशातना थाय छे. महा 'णो सुमरसि' भेटवे તમને આ અર્થ બરાબર યાદ નથી, આ અર્થ આ પ્રમાણે નથી. (એ પ્રમાણે બોલનારો થાય.) (२७) कहं छेत्ता' – २त्नापि थाने डेता डोय त्यारे शैक्ष माछत्त। थाय छे. माछत्ता मेटो (तमे रहेपा हो) थाने ४९ धुं' से प्रभारी स्वयं थाने ४२नारी थाय छे. मावा शैक्षने 20 माशातना थाय छे. (२८) 'परिसं भेत्ता' - रत्नाधिथाने हेता होय त्यारे शैक्ष पबहाने ભેદનારો થાય તો શૈક્ષને આશાતના થાય છે. “પર્ષદાને ભેદનારો થાય' એટલે કે તે શૈક્ષ પર્ષદાને કહે કે – ચલો ભિક્ષા લેવા જવાનો સમય થઈ ગયો છે અથવા વાપરવાનો સમય થઈ ગયો છે અથવા સૂત્રપોરિસી કે અર્થપોરિસીનો સમય છે. (એમ કહી પર્ષદાને ઊભી કરે.) અથવા પર્ષદાને ८८. आशातना शैक्षस्य, तज्जातेनेति कथमार्य ! ग्लानस्य न करोषि ?, भणति-त्वं कथं न करोषि, 25 आचार्यो भणति-त्वमलसः, स भणति-त्वमेवालस इत्यादि २४, 'न सुमना' इति शैक्षो रालिके कथां कथयति नो सुमना भवत्याशातना शैक्षस्य, इह न सुमना इति उपहतमनःसंकल्पस्तिष्ठति नानुबंहति कथां अहो शोभनं कथितमिति २५, न स्मरसीति शैक्षो रालिके कथां कथयति न स्मरसीति वक्ता भवति आशातना शैक्षस्य, इह च न स्मरसीति न स्मरसि त्वमेनमर्थं नैष एवं भवति २६, कथां छेत्तेति रालिके कथां कथयति तां कथां छेदयति आशातना शैक्षस्य, आच्छेत्ता भवतीति भणति-अहं कथयामि २७, पर्षदं 30 भेत्तेति रानिके कथां कथयति पर्षदो भेत्ता भवति आशातना शैक्षस्य, इह च पर्षदो भेत्तेति एवं भणति' भिक्षावेला भोजनवेला सूत्रार्थपौरुषीवेला, भिनत्ति वा पर्षदं २८,
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy