SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ तेत्रीस खाशातनाओ ( पगाम ०... सूत्र ) ૩૧૯ पुँव्वसंलत्तए सिया तं सेहे पुव्वतरायं आलवइ पच्छा राइणिए आसायणा सेहस्स १३, आलोएइत्ति असणं वा ४ पडिग्गाहेत्ता तं पुव्वामेव सेहतरागस्स आलोएति पच्छा रायणियस्स आसायणा सेहस्स १४, 'उवदंसे 'त्ति सेहे असणं वा ४ पडिग्गाहेत्ता तं पुव्वामेव सेहतरागस्स उवदंसेइ पच्छा राइणियस्स आसायणा सेहस्स १५, निमंतणेत्ति सेहे असणं वा ४ पडिग्गाहेत्ता पुव्वामेव सेहतरागं उवनिमंतेइ पच्छा राइणियं आसायणा सेहस्स १६, खद्धत्ति सेहे राइणिएण सद्धि असणं वा 5 ४ पडिग्गाहेत्ता तं राइणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स २ खद्धं खद्धं दलयइ आसायणा सेहस्स १७, 'आइयण 'त्ति सेहे असणं वा ४ पडिगाहित्ता राइणिएण सद्धि भुंजमाणे तत्थ सेहे खद्धं २ डायं २ ऊसढं २ रसियं २ मणुण्णं २ मणामं २ णिद्धं २ लुक्खं २ आहरेत्ता भवइ आसायणा सेहस्स, इहं च खद्धं खद्धंति वड्डवड्डेणं लंबणेणं, डायं डायंति पत्रशाकः वाइंगणचिब्भुिडिगवत्तिगादि, ऊसढंति वन्नगंधरसफरिसोववेयं, रसियंति रसालं रसियं दाडिमंबादि, 10 – કોઈ શ્રાવક વિગેરે રત્નાધિક સાથે વાતચીત કરવાનો હોય અને શૈક્ષ જો તે શ્રાવક વિગેરે સાથે પહેલાં વાતચીત કરે અને પછી રત્નાધિક કરે તો શૈક્ષને આશાતના થાય છે. (१४) 'आलोएइ ' - अशन, पान, माहिम, स्वाहिमने ग्रहण हरीने पडेलां जीभ साधुने આલોચે (અર્થાત્ મને આ મળ્યું, આ મળ્યું વિગેરે કહે) અને પછી રત્નાધિકને આલોચે તો શૈક્ષને आशातना थाय छे. (१५) 'उवंदंस' - अशनाहिने वहोरीने पडेसां जीभ साधुने बतावे खनेपछी 15 रत्नाधिऽने जतावे तो शैक्षने आाशातना थाय छे. (१६) 'निमंतण' - शैक्ष अशनाहिने वहोरीने પહેલાં અન્ય સાધુને નિયંત્રણ કરે અને પછી રત્નાધિકને કરે તો શૈક્ષને આશાતના થાય છે. (१७) 'खद्ध' - शैक्षे रत्नाधि साथै ४६ने अशनाहि ग्रह य. हवे ते शैक्ष भेने જેને (જે જે દ્રવ્ય) આપવા ઇચ્છતો હોય તેને તેને રત્નાધિકને પૂછ્યા વગર વધારે વધારે આપે, तो शैक्षने, आशातना थाय छे (१८) 'आइयण' - रत्नाधिउनी साधे वापरती वेणाखे शैक्षजद्ध, 20 डाय, असढ, रसाण, मनोज्ञ, मनाम, स्निग्ध, रुक्षने वापरे तो शैक्षने खाशातना थाय छे. अहीं ખદ્ધ એટલે મોટા—મોટા કોળિયા ખાય. ડાય એટલે પાંદડાઓમાંથી બનાવેલું શાક. વાર્કીંગણ વિગેરે शाऽंविशेषना नामो भएरावा. असढ भेटले वर्षा, गंध, रस ( = स्वाह) अने स्पर्शथी युक्त, रसिय ८६. पूर्वसंलप्तः स्यात् तं शैक्षः पूर्वमेवालपति पश्चात् रानिकः आशातना शैक्षस्य १३, 'आलोचयती 'ति अशनं वा ४ प्रतिगृह्य तत् पूर्वमेवावमरालिकस्य आलोचयति पश्चाद्रालिकस्याशातना शैक्षस्य १४, 25 'उपदर्शन 'मिति शैक्षोऽशनं वा ४ प्रतिगृह्य तत् पूर्वमेवावमरानिकायोपदर्शयति पश्चाद्रालिकायाशातना शैक्षस्य १५, निमन्त्रणमिति शैक्षोऽशनं वा ४ प्रतिगृह्य पूर्वमेवावमरालिकं निमन्त्रयते पश्चाद् रालिकं आशातना शैक्षस्य १६ 'खद्ध' मिति शैक्षो रानिकेन सार्धमशनं वा ४ प्रतिगृह्य तत् रानिकमनापृच्छ्य यो य इच्छति तं तं प्रचुरं प्रचुरं ददाति आशातना शैक्षस्य १७, 'अदन 'मिति शैक्षोऽशनं वा ४ प्रतिगृह्य रानिन सार्धं भुञ्जानस्तत्र शैक्षः प्रचुरं २ शाकं २ संस्कृतं रस्यं मनोज्ञं मनामं स्निग्धं रूक्षं२ आहारयिता भवति 30 आशातना शैक्षस्य, इह च खद्धंति बृहता बृहता लम्बनेन, ऊसढमिति वर्णगन्धरसस्पर्शोपेतं, रसितमिति रसयुक्तं दाडिमाम्रादि,
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy