SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आवश्यऽनियुक्ति • हरिभद्रीयवृत्ति • सभाषांतर ((भाग-६) १६ ॥४॥ गिते अदिण्णं आउट्टि तह अणंतरहियाए । पुढवीय ठाणसेज्जं निसीहियं वावि चेतेइ ॥५॥ एवं ससणिद्धाए ससरक्खाचित्तमंतसिललेलुं । कोलावासपइट्टा कोल घुणा आवासो ॥६॥ संडसपाणसबीओ जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणो सबले आउट्टिआए उ॥७॥ आउट्टि मूलकंदे पुप्फे य फले य बीयहरिए य । भुंजंते सबले ऊ त 5 संवच्छरस्संतो ॥८॥ दस दगलेवे कुव्वं तह माइट्ठाण दस य वैरिसन्तो । आउट्टिय सीउदगं वग्घारियहत्थमत्ते य॥९॥ दव्वीए भायणेण व दीयंतं भत्तपाणं घेत्तूणं । भुजैड़ सबलो एसो इगवीसो होइ नायव्व ॥ १० ॥ १९ आसां व्याख्या–हत्थकम्मं सयं करेंति परेण वा करेंते सबले १, मेहुणं च दिव्वाइ ३ अइक्कमाइसु तिसु सालंबणे य सेवंते सबले २, राई च भुंजमाणेत्ति, एत्थ चउभंगो-दिया गेहइ 10 दिया भुंजइ ४ अतिक्कमाइस ४ सबले, सालंबणे पुण जयणाए संनिहिमाईसु अपडिसेवणाए सूत्रार्थ : टीडार्थ प्रमाणे भावो. ૧૨૬ ११ * એકવીસ શબલસ્થાનો ટીકાર્થ : એકવીસ શબલસ્થાનોની વ્યાખ્યા : (૧) હસ્તકર્મને સ્વયં કરે અથવા બીજા પાસે કરાવે તે સાધુ શબલ જાણવો (અર્થાત્ તેનું ચારિત્ર શબલ જાણવું.) (૨) દિવ્ય વિગેરે મૈથુનના 15 અતિક્રમ, વ્યતિક્રમ અને અતિચારના સેવનથી શબલ થાય (અનાચારમાં ભંગ જાણવો.) અને પુષ્ટ આલંબન સાથે સેવનારનું ચારિત્ર શબલ થાય છે. (૩) રાત્રિભોજન કરે, આ વિષયમાં ચતુર્થંગી भावी : (A) हिवसे लावेलुं (जीभ) हिवसे वापरे, (B) दिवसे लावेलुं रात्रिखे वापरे, (C) રાત્રિએ લાવેલું દિવસે વાપરે, (D) અને રાત્રિએ લાવેલું રાત્રિએ વાપરે. આ રીતે વાપરનારનું ચારિત્ર શબલ થાય છે. પુષ્ટ આલંબન હોય ત્યારે સંનિધિ—પોતાની પાસે રાખી મૂકેલ પદાર્થ વિગેરેનું 20 જો જયણાથી સેવન કરે તો તે સાધુ અપ્રતિસેવનામાં જ (વર્તે છે, અર્થાત્ તેનું ચારિત્ર શબલ બનતું નથી.) આ જ પ્રમાણે અન્યત્ર પણ સમજી લેવું. (અર્થાત્ આગળ બતાવતા રાજંપિંડ વિગેરેમાં પણ જો પુષ્ટ આલંબન અને જયણા હોય તો ચારિત્ર શબલ બનતું નથી.) ११. च ॥४॥ गृह्णन् चादत्तं आकुट्ट्या तथाऽनन्तर्हितायां । पृथ्व्यां स्थानं शय्यां नैषेधिकीं वाऽपि करोति ॥५॥ एवं सस्निग्धायां सरजस्कचित्तवच्छिलालेलुनि । कोलावासप्रतिष्ठा कोला घुणास्तेषामावासः ॥६॥ 25 साण्डसप्राणसबीजो यावत् ससंतानको भवेत् तत्र । स्थानादि कुर्वन् सबल आकुट्ट्यैव ॥७॥ आकुट्ट्या मूलकन्दान् पुष्पाणि च फलानि च बीजहरितानि च । भुञ्जानः शबल एष तथैव संवत्सरस्यान्तः ॥ ८ ॥ दश दकलेपान् कुर्वन् तथा दश मातृस्थानानि च वर्षान्तः । आकुट्ट्या शीतोदकं प्रलम्बिते (अल्पवृष्टौ ) हस्तमात्रेण च ॥९॥ दर्व्या भाजनेन वा (उदकार्द्रेण) दीयमानं भक्तपानं गृहीत्वा । भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः ॥ १०॥ हस्तकर्म स्वयं करोति परेण वा कारयति शबलो मैथुनं च दिव्यादि 30 अतिक्रमादिभिस्त्रिभिः सालम्बनश्च सेवमानः शबलः, रात्रौ च भुञ्जाने, अत्र चतुर्भङ्गी - दिवा गृह्णाति दिवा भुङ्क्ते ४ अतिक्रमादिषु शबल: सालम्बने पुनर्यतनया, सन्निध्यादेः प्रतिषेवणायामेव, अतिक्कमवतिक्कमअइयार अणायारेसु चउसुवि सांलबो वा जयणाए अपडिसेवग एव सन्निहिमादीसु - दशा. चूणौ ।
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy