SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ___10 शसस्थानो (पगाम०...सूत्र) * १२५ साहूहिं समं भंडइ, अपरिहरंतो य कायाणमुवरोहे वट्टइ, वर्सेतो अप्पाणं असमाहीए जोएइत्ति२०, 'गाथात्रयसमासार्थः, विस्तरस्तु दशाख्याद् ग्रन्थान्तरादवसेय इति ॥ एक्कवीसाए सबलेहिं बावीसाए परीसहेहिं तेवीसाए सूयगडज्झयणेहिं चउवीसाए देवेहिं पंचवीसाए भावणाहिं छव्वीसाए दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अणगारचरित्ते अट्ठावीसविहे आयारकप्पे एगूणतीसाए पावसुयपसंगेहिं तीसाए 5 मोहणियठाणेहिं एगतीसाए सिद्धाइगुणेहिं बत्तीसाए जोगसंगहेहिं (सूत्रं ) एकविंशतिभिः शबलैः क्रिया प्राग्वत्, तत्र शबलं चित्रमाख्यायते, शबलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रियाविशेषाः शबला भण्यन्ते, तथा चोक्तं ___ "अवराहमि पयणुए जेण उ मूलं न वच्चई साहू। सबलेति तं चरित्तं तम्हा सबलत्तणं बेंति ॥१॥" तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह- . तंजह. उ हत्थकम्मं कुव्वंते मेहुणं च सेवंते । राइं च भुंजमाणे आहाकंमं च भुंजते ॥१॥ तत्तो य रायपिंडं कीयं पामिच्च अभिहडं छज्ज । भुंजते सबले ऊ पच्चक्खियऽभिक्ख जइ य ॥२॥ छम्मासब्भंतरओ गणा गणं संकमं करेंते य मासब्भंतर तिण्णि य दगलेवा ऊ करेमीणो ॥३॥ मासब्भंतरओ वा माइठाणाई तिन्नि करेमाणे । पाणाइवायउडि कुव्वंते मुसं वयंते 15 ત્રણે ગાથાઓનો સંક્ષેપથી અર્થ કહ્યો. વિસ્તારથી અર્થ દશાશ્રુતસ્કંધનામના અન્યગ્રંથમાંથી જાણવો. - सूत्रार्थ : टीआर्थ प्रभावो . ટીકા એકવીસ શબલોને આશ્રયીને પ્રતિષિદ્ધનું કરણ વિગેરેવડે જે અતિચાર કરાયો છે તેનું...વિગેરે ક્રિયા પૂર્વની જેમ જાણી લેવી. તેમાં શબલ એટલે કાબરચીતરું. અહીં કરકમનું કરવું • 'विगेरे याविशेषो यारित्रने शनस (= परयात = मलिन) जनावता डोपाथी शनल डेवाय 20 છે. કહ્યું છે–નાના અપરાધોમાં સાધુ શબલ જાણવો અથવા જે અપરાધોના સેવનથી આલોચના વિગેરેથી લઈ છેદ સુધીનું પ્રાયશ્ચિત્ત આવે છે, મૂલનું પ્રાયશ્ચિત્ત સાધુ પામતો નથી. તેવા અપરાધસ્થાનો સાધુના ચારિત્રને શબલ કરે છે. તે કારણથી તે અપરાધસ્થાનોનું શબલપણું તીર્થંકરાદિ 5 छ, (अर्थात ते सियाविशेषाने शनल तरी ४ छे. इति दशाश्रुतस्कंध, द्वि. अध्य. ) ॥१॥ અને તે એકવીસ શબલસ્થાનોને દર્શાવતા કહે છે ; १०. साधुभिः समं कलहयति, अपरिहरंश्च कायानामुपरोधे वर्त्तते, वर्तमान आत्मानमसमाधिना योजयति २० । अपराधे प्रतनुके येन तु न मूलं व्रजति साधुः । शबलयति तत् चारित्रं तस्मात् शबलत्वं ब्रुवते ॥१॥ तद्यथा तु हस्तकर्म कुर्वति मैथुनं च सेवमाने । रात्रौ च भुञ्जाने आधाकर्म च भुञ्जाने ॥१॥ ततश्च राजपिण्डं क्रीतं प्रामित्यं अभिहृतमाच्छेद्यम् । भुञ्जाने शबलस्तु प्रत्याख्यायाभीक्ष्णं भुनक्ति च ॥२॥षण्मास्यभ्यन्तरतो गणाद् गणं संक्रमं कुर्वंश्च । मासाभ्यन्तरे त्रीश्च दकलेपास्तु कुर्वन् ॥३॥ मासाभ्यन्तरतो वा मातृस्थानानि 30 त्रीणि कुर्वन् । प्राणातिपातमाकुट्ट्या कुर्वन् मृषा वदन् ___25
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy