SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ हनने विशे दृष्टानु दृष्टांत (नि.-११०५) * ७3 वरिसारत्ते नीति राया, सव्वेवि रायाणो उवट्ठिया, वीरओ पाएसु पडिओ, राया पुच्छइ-वीरओ दुब्बलोत्ति, बारवालेहिं कहियं जहावत्तं, रण्णो अणुकंपा जाया, अवारियपवेसो कओ वीरगस्स । वासुदेवो य किर सव्वाउ धूयाउ जाहे विवाहकाले पायवंदियाओ एंति ताहे पुच्छइ-किं पुत्ती ! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओ होहामुत्ति, राया भणइ-तो खायं पव्वयह भट्टारगस्स पायमूले, पच्छा महया णिक्खमणसक्कारेण 5 सक्कारियाओ पव्वयंति, एवं वच्चइ कालो । अण्णया एगाए देवीए धूया, सा चिंतेइसव्वाओ पव्वाविज्जती, तीए धूया सिक्खाविया-भणाहि दासी होमित्ति, ताहे सव्वालंकियविभूसिया उवणीया पुच्छिया भणइ-दासी होमित्ति, वासुदेवो चिंतेइ-मम धूयाओ संसारं आहिंडंति तह य अण्णेहिं अवमाणिज्जंति तो न लट्ठयं, एत्थं को उवाओ ?, जेण .. वाण पू[.थत वासुदृ५ २।४म समांथा 48२ नी. छ. ५५॥ २॥%81मी उपस्थित 10 यया. वी२६ वासुविना ५० ५.यो. २से पूछ्युं - "वी२४ ! तुं माटो धो हुई કેમ?” દ્વારપાલકોએ યથાવસ્થિત બધી વાત કરી. રાજાને વીરક ઉપર દયા આવી. જેથી રાજાની આજ્ઞાથી રાજમહેલમાં વરકને કોઈપણ જાતની રોકટોક વગર પ્રવેશવાની રજા આપી. વાસુદેવની સર્વ પુત્રીઓ વિવાહકાલે કૃષ્ણને પગે લાગવા આવે ત્યારે કૃષ્ણ સર્વને પૂછે છે કે “3 पुत्रीमो ! भोतो तमे हासी पनj पसंद ४२शो 3 २५ जनj ?" पुत्रीमोमे ४{ - 15 "अभे राी ." त्यारे २० 58 छ – “तो सारी बात छे, मो भगवान पासे ४६ દીક્ષા ગ્રહણ કરો.” પછીથી મોટા દીક્ષા માટેના મહોત્સવપૂર્વક પુત્રીઓને દીક્ષા આપે છે. આ પ્રમાણે કેટલોક કાળ પસાર થાય છે. કૃષ્ણ વાસુદેવની એક અન્ય રાણીની પુત્રી હતી. તે રાણીએ વિચાર્યું કે “વાસુદેવ બધી हाशमीने सीमाना मार्गे भोटो छ." रामे पोताना हाने शापqust 3 - “तारे हासी 20 થવું છે એમ કહેવું.” સર્વાલંકારોથી વિભૂષિત એવી કન્યાને વિવાહકાલે વાસુદેવ પાસે ઉપસ્થિત 5. पूर्वनी भ पूछता अन्याय ह्यु – "सी २j छ." वासुदेव वियाथु – “भारी ही मी સંસારમાં ભમે અને બીજાઓ તેમનું અપમાન કરે એ સારું નહીં, તેથી કોઈક ઉપાય ખરો ? ८२. वर्षारात्रे निर्गच्छति राजा, सर्वेऽपि राजान उपस्थिताः, वीरकः पादयोः पतितः, राजा पृच्छति-वीरक ! दुर्बल इति, द्वारपालैः कथितं यथावृत्तं, राज्ञोऽनुकम्पा जाता, अवारितप्रवेशः कृतो वीरकस्य । वासुदेवश्च 25 किल सर्वा दुहितर्यदा विवाहकाले पादवन्दका आयान्ति तदा पृच्छति-किं पुत्रि ! दासी भविष्यसि उताहो स्वामिनीति, ता भणन्ति-स्वामिन्यो भविष्याम इति, राजा भणति-तदा ख्यातं (प्रसिद्धं) प्रव्रजत भट्टारकस्य पादमूले, पश्चान्महता निष्क्रमणसत्कारेण सत्कृताः प्रव्रजन्ति, एवं व्रजति कालः । अन्यदैकया देव्या दुहिता, सा चिन्तयति-सर्वाः प्रव्राज्यन्ते, तया दुहिता शिक्षिता-भणेर्दासी भवामीति, तदा सर्वालङ्कारविभूषितोपनीता पृष्टा भणति-दासी भवामीति, वासुदेवश्चिन्तयति-मम दुहितरः संसारं आहिण्डन्ते तथा 30 चान्यैः अवमन्यन्ते तदा न लष्टं, अत्र क उपायो ?, येन
SR No.005757
Book TitleAvashyak Niryukti Part 05
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy