SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ૧૭૬ * सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रं 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो ?, जत्ता भे ? जवणिज्जं च भे ? खामेमि खमासमणो ! देवसियं वइक्कमं, 5 आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीस - ण्णय ए जंकिचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो ओ तस्स खमासमणो ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ ( सूत्रम् ) આવશ્યકનિયુક્તિ • હરિભદ્રીયવૃત્તિ • સભાષાંતર (ભાગ-૫) अस्य व्याख्या- तल्लक्षणं चेदं - ' संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना 10 प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥१॥ तत्रास्खलितपदोच्चारणं संहिता, सा चइच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहिआए' इत्येवंसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि -' इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कंतो ?, जत्ता भे ? जवणिज्जं च भे ? खामेमि खमासमणो ! देवसियं वइक्कमं, 15 आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए • आसायणाए तित्तीसण्णयराए जंकिचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो ओ तस्स खमासमणो ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि । अधुना पदविभागः - इच्छामि क्षमाश्रमण ! वन्दितुं यापनीयया नैषेधिक्या अनुजानीत જ સંભવે છે. તથા સૂત્ર સૂત્રાનુગમ હોય તો સંભવે છે. વિગેરેથી લઈ વિસ્તાર સહિત ત્યાં સુધીનું વર્ણન સમજવું કે છેલ્લે હવે પછીનું સૂત્ર આવીને ઊભું રહે 20 सूत्रार्थ :- टीडार्थ प्रभाो भएावो. ટીકાર્થ :- હવે સૂત્રની વ્યાખ્યા કરવાની છે. તે વ્યાખ્યાનું લક્ષણ આ પ્રમાણે જાણવું + “संहिता, यह, पहार्थ, पहविग्रह, प्रश्न भने उत्तर खा प्रमाणे तंत्रनी=सूत्रनी व्याख्या छ 25 अरे थाय छे. ॥१॥" तेमां अस्जलित रीते पहोनुं (उय्यारा डर ते संहिता उहेवाय छे. અને તે આ પ્રમાણે છે इच्छामि खमासमणो.... विगेरे३प संहिता भएावी. ते संपूर्ण सूत्र खा પ્રમાણે છે इच्छामि खमासमणो ! (વિગેરેથી લઈ ટીકા પ્રમાણેનું આખું સૂત્ર અહીં 30 सम सेवु.) હવે પદ વિભાગ (=સૂત્રમાં કુલ કેટલા પદો છે ? તે) જણાવે છે इच्छामि क्षमाश्रमण ! (विगेरे टीडा प्रमाये पहो भरावा. )
SR No.005757
Book TitleAvashyak Niryukti Part 05
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy