SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ વાંદણાસૂત્રની વ્યાખ્યા * ૧૭૭ मम मितावग्रहं नैषेधिकी अध:कायं कायसंस्पर्श क्षमणीयो भवता क्लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः ?, यात्रा भवतां ? यापनीयं च भवतां ?, क्षमयामि क्षमाश्रमण ! दैवसिकं व्यतिक्रमं आवश्यिक्या प्रतिक्रमामि क्षमाश्रमणानां दैवसिक्या आशातनया त्रयस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वाग्दुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया आशातनया यो मयाऽतिचारः कृतस्तस्य क्षमाश्रमण ! प्रतिक्रामामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इषु इच्छायाम्' इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, 'क्षमूष् सहने' इत्यस्याङन्तस्य क्षमा, 'श्रमु तपसि खेदे च' अस्य कर्तरि ल्युट् श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्या- 10 ऽऽमन्त्रणं, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्यन्तस्य कर्तर्यनीयः, यापयतीति यापनीया तया, 'षिधु गत्याम्' अस्य निपूर्वस्य घञि निषेधनं निषेधः निषेधेन निर्वृत्ता - હવે પદોનો અર્થ અને પદવિગ્રહ (સમાસવાળા પદોને છૂટા પાડવા તે પદવિગ્રહ) બંનેનું પ્રતિપાદન કરે છે. તેમાં પદવિગ્રહનો જ્યાં સંભવ હશે તે જણાવશે. (અર્થાત્ જયાં સમાસવાળા ५हो मावशे त्यां पविड ४ावशे.) तभ. सौ प्रथम इच्छामि ५४नो अर्थ ४९॥वे छ – इष् 15 धातु छाना अर्थमा छे. मी घातुनुं प्रथम पुरुष वयनमा 'इच्छामि' ३५. थाय छे. (अर्थात् हुं .) 'क्षमूष् सहने' ( पालिशनिव्या४२९मां ऊ भने ष् मे अनुम५ .) क्षम् पातु सन २j मर्थभा १५२॥य छे. 'अङ्' प्रत्ययवाणा मा चातुर्नु (अन्य नियमथी) ક્ષમાં રૂપ થાય છે. (અર્થાત્ બીજાના અપરાધોને સહન કરવા તે ક્ષમા.) શ્રમ્ ધાતુ (૩ એ અનુબંધ છે) તપ અને ખેદમાં જાણવો. આ ધાતુ કર્તાના અર્થમાં ચુટું પ્રત્યય લાગતા જે 20 તપશ્ચર્યા કરે તે (અથવા સંસારવિષયમાં જે ખેદ×થાક પામે છે તે) શ્રમણ કહેવાય. ક્ષમારૂપ ગુણ જેમાં પ્રધાન છે તે ક્ષમાશ્રમણ, ક્ષમાશ્રમણ એવા ગુરુને આમંત્રણ કરવા સૂત્રમાં “હે क्षमाश्रम. !' २०६ वापर्यो छे. तुमन् प्रत्ययवाणा 'वन्द्' पातुर्नु वन्दितुं ३५ थाय छे. (तथी संपू अर्थ मा प्रभारी डे क्षमाश्रम ! मापने हुं वहन ४२वाने भाटे धुंए.) एयन्त सेवा 'या' धातुने ताना 25 अर्थमा अनीय प्रत्यय लागाने - यापयतीति यापनीया श६ जन्यो छे. तेनाव (यापयति भेटले. इष्टं साध्यं सिद्धि नयतीति यापनीया कार्यक्षमा रोगा चेत्यर्थ इति दीपिकायां अर्थात् ४ 5ष्ट साध्यने સિદ્ધિ તરફ લઈ જાય તે માપનીય એટલે કે કાર્ય કરવામાં સમર્થ અને નિરોગી. આ શબ્દ भागण पतापाता निसिहीयाए' २०y विशेषः। . अत्र 'नषेधिक्या' इति विशेष्यम्, 'यापनीयया' इति विशेषणम् - इति धर्मसं. ६२. अर्थात् आर्य ४२वामा समर्थ भने निरोगी मेवी 30 यावडे ४न ४२वाने ई.) 'षिध्' धातु गति-अर्थमा . 'नि' (५स पूर्वमा पातुने धम् प्रत्यय लगता निषेधनं निषेधः अर्थात् निषे५ ४२वो. निषे५प ४ थयेली. डोय ते
SR No.005757
Book TitleAvashyak Niryukti Part 05
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy