SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ * 3७४ पर्याप्तमात्रजघन्ययोगिसंज्ञिपञ्चेन्द्रियमनोयोगतुल्यं मनोयोगं धरति, ततश्च तस्मादवशिष्यमाणमनोयोगाद् असंख्येयगुणविहीनं प्रतिसमयं निरुन्धानोऽसंख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धि, अवशिष्यमाणमनोयोगात्प्रतिसमयमसंख्येयं २ भागमपनयन्नसंख्येयसमयैः सर्वमपि मनोयोगंनिरुणद्धीत्यर्थः इति गाथाद्वयार्थः । एवं वाग्योगमपि विशिष्टवीर्यविशेषात्पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगतुल्यं प्रथममेव विधृत्य, तथा काययोगमपि प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतुल्यं विधृत्य 5 ततस्तदसङ्ख्येयगुणविहीनं प्रतिसमयं निरुन्धानोऽसंख्येयसमयैः सर्वं वाग्योगं देहित्रिभागं च मुञ्चन् सर्वं काययोगं निरुणद्धि, निरुद्धय च शैलेशी प्रतिपद्यत इति गाथाचतुष्टयतात्पर्यार्थः । अन्ये त्वन्यथापि व्याचक्षते, प्रज्ञापनादिभिर्विसंवादित्वाच्च तन्नेह प्रदर्श्यत इत्यलं प्रसङ्गेनेति । 'तदानन्तर्यवृत्तिरेव प्रतिस्खलन'मित्यादि (२११-१), तस्य-अलोकाकाशस्यानन्तर्येणअव्यवहितत्वेन या वृत्तिः-अवस्थिति: सैवालोकेन सिद्धानां प्रतिस्खलनं न पुनदृष्ट्यादेवि 10 स्तम्भादिना सार्द्ध सम्बन्धे सति प्रतिघातः सम्बन्धस्यैवानुपपत्तेः, तथाहि-एकै कस्य जीवप्रदेशस्यैकैकेनालोकाकाशप्रदेशेन सह सम्बन्धो भवन् सर्वात्मना वा भवेत् देशात्मना वा ?, यदि सर्वात्मनेति पक्षस्तदा जीवप्रदेशस्य सर्वात्मनाऽऽकाशप्रदेशेन सम्बद्धत्वादेकत्वप्रसङ्गः, अथ देशात्मनेति पक्षः, तदा प्रदेशेष्वपि प्रदेशप्रसक्तिः, तदयुक्तं, यदाह-'प्रदेशानां निष्प्रदेशत्वादिति न हि प्रदेशेष्वपि प्रदेशाः सन्ति इत्येवं पक्षद्वयेऽपि सम्बन्धाभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनमित्येवं 15 सभावार्थमिदं व्याख्येयम्, अत एवोक्तं-'सूक्ष्मधिया भावनीय'मिति । 'गंतूण जोअणं जोयणं तु परिहाइ अंगुलपुहुत्त'मिति (२१३-१२), अत्राङ्गलपृथक्त्वं जिज्ञासुना त्रैराशिकमनुसरणीयं, तत्रेयं करणकारिका-"आद्यन्तयोस्त्रिराशावभिन्नजातीप्रमाणमित्सा च । फलमस्य जातिमध्ये तदन्त्यगुणमादिमेन भजेत् ॥१॥" भावना त्वियम्-अत्र सार्द्धद्वाविंशतियोजनलक्षाणि गत्वा यद्यष्टौ योजनानि हीयन्ते तदैकस्मिन् योजने किं परिहीयते ?,स्थापना–२२५००००/८/१ अत्र चान्त्येनैककेन मध्यवर्त्तिनो 20 अष्टौ गुणितास्तावन्त एव भवन्ति एतानि चाष्टौ योजनान्याद्यराशिना विभक्तव्यानि न च भागं प्रयच्छन्ति अतोऽङ्गलानि क्रियन्ते, तत्रैकस्मिन् योजने अष्टषष्टिसहस्राधिकसप्तलक्षाण्य-ङ्गलानां भवन्ति अतोऽष्टसु योजनेष्वयमङ्गलराशिर्भवति ६१४४०००, अस्य राशेः सार्द्धद्वाविंशतिलक्षस्वरूपाद्यराशिना भागेऽपहते किञ्चिन्न्यूनमङ्गलत्रयं लभ्यते तदेव चेहाङ्गलपृथक्त्वशब्देनोक्तं द्रष्टव्यमिति, इदं चेहाविशेषेणोक्तत्वादित्थं व्याख्यायते यावता प्रज्ञापनायां द्वितीयस्थानपदे 25 मध्यभागवर्त्यष्टयोजनेषु हानिनिषिद्धव अतस्तन्मतेन मध्यभागाष्टयोजनवर्जा शेषक्षेत्रस्य हानिर्द्रष्टव्येति। 'पृष्ठतोऽर्द्धावनतादि'रिति (२१५-४),आदिशब्दाद्भून्यस्तपृष्ठस्योत्तानस्य परिग्रहः निषण्णश्चोपविष्ट उच्यते । उत्कृष्टापि पञ्चधनुःशतेभ्यस्त्रिभागे पातिते सति सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रयमानैव
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy