SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ આ ગૃહસ્થપ્રત્યાખ્યાનના ભેદો (નિ. ૧૦૪૫) ના ૩૩૯ मूलभेदो । इदाणिं पंचमो-ण करे ण कारवेइ मणेणं वायाए एस एक्को १ ण करेड़ करेंतं णाणुजापाइ एस बितिओ २ ण कारवेति करतं णाणुजाणइ एस तइओ ३ एए तिन्नि भंगा मणेण वायाए लद्धा अन्नेऽवि तिन्नि, मणेणं काएण य एवमेव लब्भंति ३, तहाऽवरेवि वायाए काएण य लब्भंति तिन्नि तिन्नि ३, एवमेव एए सव्वे णव, एवं पञ्चमोऽप्युक्तो मूलभेद इति । इयाणि छटो-ण कड़ ण कारवेइ मणेणं एस एक्को १ तह य ण करेड़ करेंतं णाणुजाणइ मणेणं एस बितिओ २ ण 5 कारवेइ करेंतं णाणुजाणइ मणसैव तृतीयः ३ एवं वायाए काएणवि तिन्नि तिण्णि भंगा लब्भंति, उक्तः षष्ठोऽपि मूलभेदः, अधुना सप्तमोऽभिधीयते इति-ण करेड़ मणेणं वायाए कारण य एक्को, एवं ण कारवेइ मणादीहिं एस बितिओ, करेंतं णाणुजाणइत्ति तइओ, सप्तमोऽप्युक्तो मूलभेद इति। इदानीमष्टम:-ण करेड़ मणेणं वायाए एक्को १ तहा मणेण कारण य एस बितिओ २ तहा वायाए (५) ४२९द्वि- योगवि३५ पांयम॥ भूगमाने साश्रयी न भ (A) भन-वयनथी. 10 ४२रीश नल, २रावीश नलि, (B) मन-वयनथी. ४२११ नहि, ४२ताने अनुमोदी नBि, (c) મન-વચનથી કરાવીશ નહિ, કરતાને અનુમોદીશ નહિ. આ પ્રમાણે મન-વચનને આશ્રયીને ત્રણ ભેદ પ્રાપ્ત થયા. એ જ પ્રમાણે બીજા ત્રણ ભેદો મન-કાયાને આશ્રયી પ્રાપ્ત થાય છે. તથા બીજા ત્રણ ભેદ વચન-કાયાને આશ્રયી પ્રાપ્ત થતાં કુલ નવભેદ થાય છે. આ પ્રમાણે પાંચમો મૂળભાંગો કહ્યો. 15 (६) वे थे ४२९॥ भने योविं:३५ ७४! Hinने माश्रयी न मे पता छ - (A) भनथी ४२ नल, ४२वीश न8, (B) भनथी शन, २ताने अनुमोदी नाल, (c) મનથી કરાવીશ નહિ, કરતાને અનુમોદીશ નહિ. આ જ રીતે વચન અને કાયાથી પણ ત્રણત્રણ ભેદ પડતા કુલ નવ ભેદો પડે છે. છઠ્ઠો મૂળભેદ પણ કહ્યો. (७) वे ४२५त्रि मन में योग३५ सातभा Hinने माश्रयी. ३१ मे - (A) मन- 20 वयन-आयाथी रीश नाल, (B) . ४ प्रभारी मनाथी ४२रावीश नलि, मने (C) ताने અનુમોદીશ નહિ. સાતમો મૂળભાંગો કહ્યો. (८) वे ४२५.द्वि- योग३५ मामा भने माश्रयी न हो - (१) मन-वयनथा ___ २५. मूलभेदः ४ इदानीं पञ्चमः-न करोति न कारयति मनसा वाचा एष एकः १ न करोति कुर्वन्तं नानुजानाति एष द्वितीयः २ न कारयति नानुजानाति एष तृतीयः ३ एते त्रयो, भङ्गा मनसा वाचा लब्धाः 25 अन्येऽपि त्रयो, मनसा कायेन चैवमेव लभ्यन्ते ३ तथाऽपरेऽपि वाचा कायेन च लभ्यन्ते त्रयः २, ३, एवमेते सर्वे नव, एवं पञ्चमोऽप्युक्तो मूलभेदः ५ इति । इदानी षष्ठो-न करोति न कारयति मनसा एष एकः, तथैव न करोति कुर्वन्तं नानुजानाति मनसा एष द्वितीयः, न कारयति कुर्वन्तं नानुजानाति मनसैव तृतीयः, एवं वाचा कायेनापि त्रयस्त्रयो भङ्गा लभ्यन्ते ६ । न करोति मनसा वाचा कायेन चैकः, एवं न कारयति मनआदिभिरेष द्वितीयः, कुर्वन्तं नानुजानातीति तृतीयः ७ । न करोति मनसा वाचा एकः तथा मनसा कायेन 30 च एष द्वितीयः तथा वाचा
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy