SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ઔત્પત્તિકીબુદ્ધિના દષ્ટાન્નો (નિ. ૯૪૧-૯૪૨) ૧૪૯ कैणेवि उवाएण न देंति, तेण णायं, संचारियं सन्नायगाणं जहा अहं रत्तिं छाणपिंडए णईए छुभिस्सामि, ते लएज्जह, तेण गोलगा दव्वेण समं वालिया, एसा अम्हं विहित्ति तिहिपव्वणीसु तेहिं दारएहिं समं णईए छूहइ, एवं निव्वाहेऊण नट्ठो, एयस्स उप्पत्तिया ॥ अत्थसत्थे-एगो पुत्तो दो सवत्तिणीओ, ववहारो न छिज्जइ, देवीए भणियं-मम पुत्तो जाहिति, सो एयस्स असोगपायवस्स हेट्ठा ठिओ ववहारं छिदिहिति, ताव दोवि अविसेसेण खाह पिवहत्ति, जीसे ण पुत्तो सा चिंतेइ-एत्तिओ ताव 5 कालो लद्धो, पच्छा न याणामो किं भविस्सइत्ति पडिस्सुयं, देवीए णायं-ण एसा पुत्तमायत्ति, देवीए उप्पत्तिया ॥ इच्छाए-एगो भत्तारो मओ, वड्डिप्पउत्तं न उग्गमइ, तीए पतिमित्तो भणिओ-उग्गमेहि, सो भणइ-जइ मम विभागं देहि, तीए भणियं-जं इच्छसि तं मम भागं देज्जासि, નદીમાં નાંખીશ, તે તમારે લઈ લેવા.” તેણે છાણના ગોળા સાથે ધન મિશ્રિત કર્યું. આ અમારી કુલપરંપરા છે એમ કહી તે તિથિપર્વોને દિવસે તે પુત્રો સાથે નદીમાં છાણના ગોળા નાંખે છે. 10 આ રીતે બધું ધન નદીમાં છાણ સાથે વહાવી પોતે પણ ભાગી છૂટ્યો. આની આ ઔત્પત્તિકીબુદ્ધિ वी. -- २४. अर्थशान. दृष्टान्त :- (मे वेपारी पोताना ने पत्नीमो साथे. अमान्तर गयो. त्यां તે મૃત્યુ પામ્યો. એક પત્નીને બાળક હતો. તે નાનો હોવાથી પોતાની માતાને ઓળખતો નથી. तथा जने पत्नीसो २॥ भारी., मा भारो' मेम पुत्र भाटे वो ७२an auon.) साम, 15 પત્નીઓ અને એક બાળક હતો. બંને વચ્ચે ઝઘડા થયા, ફરિયાદ ગઈ. પરંતુ નિર્ણય થયો નહીં. तथी. हेवीमे (सुमतिनाथ भगवाननी माता भंगदावा-इति मलयगिरिवृतौ) - 'भारी पुत्र થશે, તે આ અશોકવૃક્ષની નીચે ઊભો રહેલો તમારો નિર્ણય કરશે, ત્યાં સુધી તમે બંને કોઈપણ तनो मे २५या विना पामी, पामो." नो ते. पुत्र नहातो तो वियायु – 'मो st तो भयो ५०ी 1 9ो छ शुं थशे ?' मेम वियारी तामे वीना पात स्वी.. सीधी. 20 (भा उपाय २५) हेवी एयु 3 - सापुत्रनी माता नथी. हैवीनी सौत्पत्तिडीबुद्धि एवी. - ૨૫. ઇચ્છાનું દૃષ્ટાન્ત :- એક પતિ મૃત્યુ પામ્યો. તેથી તેની પત્ની પતિ વિના વ્યાજે આપેલી રકમના વ્યાજને પામી શકતી નથી. તેણીએ પતિના મિત્રને જણાવ્યું કે – “તું મેળવી भा५.' भित्रे ह्यु - 'अमु मा भने मापो तो आम ॐ.' तामे युं - 'तुं ४ छ, १२. केनाप्युपायेन न ददति, तेन ज्ञातं, संदिष्टं संज्ञातकानां यथाऽहं रात्रौ छगण (गोमय) पिण्डान् 25 नद्यां क्षेप्स्यामि तान् आददीध्वं, तेन गोलका द्रव्येण समं वालिताः, एषोऽस्माकं विधिरिति तिथिपर्वसु तैर्दारकैः समं नद्यां क्षिपति, एवं निर्वाह्य नष्टः, एतस्यौत्पत्तिकी बुद्धिः ॥अर्थशास्त्रे-एकः पुत्रः द्वे सपत्न्यौ, व्यवहारो न छिद्यते, देव्या भणितं-मम पुत्रो भविष्यति स एतस्याशोकपादपस्याधस्तास्थितो व्यवहार छेत्स्यति, तावद्धे अप्यविशेषेण खादतं पिबतमिति, यस्या न पुत्रः सा चिन्तयति-एतावान् तावत् कालो लब्धः, पश्चान्न जाने कि भविष्यतीति प्रतिश्रुतं, देव्या ज्ञातम्-नैषा पुत्रमातेति, देव्या औत्पत्तिकी ॥ 30 इच्छायां-एको भर्ता मृतः, वृद्धिप्रयुक्तं नागच्छति, तया पतिमित्रं भणितं-उद्ग्राहय, स भणति-यदि मां विभागं ददासि, तया भणितं-यदिच्छसि तं मह्यं भागं दद्याः,
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy