SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ૧૫૦ આવશ્યકનિયુક્તિ હરિભદ્રીયવૃત્તિ સભાષાંતર (ભાગ-૩) आयरिया य तं बहुसो २ भणंति-पव्वयसु, सो भणइ-जइ समं जुयलेणं कुंडियाए छत्तएणं उवाहणेहिं जन्नोवइएण य तो पव्वयामि, आमंति पडिस्सुतं, पव्वइओ, सो पुण चरणकरणसज्झायं अणुयत्तंतेहिं गेण्हावितव्वोत्ति, ततो सो कडिपट्टगच्छत्तवाणहकुंडियबंभसुत्ताणि न मुयइ, सेसं सव्वं परिहड़। अण्णया चेइयवंदया गया, आयरिएहिं पुव्वं चेडस्वाणि गहियाणि भणंति-सव्वे वंदामो छत्तइल्लं मोत्तुं, ताहे सो चिंतेइ-एते मग पुत्ता नतुगा य वंदिज्जंति अहं कीस न वंदिज्जामि ?, ततो सो भणइ-अहं किं न पव्वइओ ?, ताणि भणंति-कुतो पव्वइयाण छत्तयाणि भवंति ?, ताहे सो चिंतेइ-एताणि वि ममं पडिचोदेंति, ता छड्डेमि, ताहे पुत्तं भणइ-अलाहि, पुत्ता ! छत्तएण, ताहे सो भणति-अलाहि, जाहे उण्हं होहिति ताहे कप्पो उवरिं कीरहिति, ततो पुणो भणंति-मोत्तूण कुंडइल्लं, ताहे पुत्तेण भणिओ-मत्तएण चेव सन्नाभूमि गम्मइ, एवं जन्नोवइयंपि 10 वारंवार हीमा सेवा प्रे२९॥ ४३ छ. त्यारे तमो छ ? “ो भने यस्खयुगलनी (लेस भने ધોતીયાની) સાથે કુંડીની, માથે છત્રની, પગમાં જોડાની અને જનોઈની છૂટ આપતા હો, તો हुं हीमा 6." मायार्थ "" 43वावा. वात वी.1३. मने “तेभने अनुवर्तन (अनुणवर्तन) દ્વારા ચરણકરણ તથા સ્વાધ્યાય ગ્રહણ કરાવાશે.” એમ વિચારી પિતાને દીક્ષા આપી. આમ, પિતાએ ધોતી, છત્ર, જોડા, કુંડી અને જનોઈ ન મૂકી શેષ સર્વ છોડી દીધું. એકવાર સાધુઓ ચૈત્ય જુહારવા 15 ગયા. તે પહેલા આચાર્યવડે શીખવાડાયેલા બાળકો કહે છે કે–અમે છત્રધારી સિવાય સર્વને વંદન કરીએ છીએ. ત્યારે પિતા વિચારે છે કે, “આ બધા મારા પુત્ર અને પૌત્રને વંદન કરે છે, મને કેમ વંદન ४२ता नथी ?" भेटले ते पाणीने छ-"अरे ! शुं हुं साधु नथी ?" माओछे-“साधुनोने છત્ર ક્યાંથી હોય ?” તે વિચારે છે કે–“આ લોકો પણ મારો તિરસ્કાર કરે છે, તો હું છત્રને 20 छो30 66" मेम वियारी पुत्रने ४ छ-"३ पुत्र ! छत्रने हुं छोडं छु." पुत्र छ–“छोडी છોડો, જયારે તડકો લાગે ત્યારે તમારા માથે કામળી ઓઢજો.” તે બાળકે ફરી બોલે છે“કુંડીધારીને છોડી અમે વંદન કરીશું.” (અહીં પણ પૂર્વની જેમ પિતા પુત્રને કુંડી છોડવાની વાત ८३. आचार्याश्च तं बहुशो २ भणन्ति-प्रव्रज, स भणति-यदि समं युगलेन कुण्डिकया छत्रकेणोपानद्भयां यज्ञोपवीतेन च तदा प्रव्रजामि, ओमिति प्रतिश्रुतं, प्रव्रजितः, स पुनश्चरणकरण25 स्वाध्यायमनुवर्त्तयद्भिाहयितव्य इति, ततः स कटीपट्टकच्छत्रोपानत्कुण्डिकाब्रह्मसूत्राणि न मुञ्चति, शेषं सर्वं परिहरति । अन्यदा चैत्यवन्दका गताः, आचार्यैः पूर्व डिम्भरूपाणि ग्राहितानि भणन्ति-सर्वान् वन्दामहे छत्रिणं मुक्त्वा, तदा स चिन्तयति-एते मम पुत्रा नप्तारश्च वन्द्यन्ते अहं कथं न वन्द्ये ?, ततः स भणति - अहं किं न प्रव्रजितः ?, तानि भणन्ति-कुतः प्रव्रजितानां छत्राणि भवेयुः ?, तदा स चिन्तयति एतान्यपि मां प्रति नोदयन्ति, ततस्त्यजामि, तदा पुत्रं भणति-अलं पुत्र ! छत्रेण, तदा स भणति-अलं, 30 यदोष्णं भविष्यति तदा कल्प उपरि करिष्यते, ततः पुनर्भणन्ति-मुक्त्वा कुण्डिकावन्तं, तदा पुत्रेण भणितः-मात्रकेणैवसंज्ञाभूमिं गम्यते, एवं यज्ञोपवीतमपि
SR No.005755
Book TitleAvashyak Niryukti Part 03
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy