SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ नव सोअन्तिदेवोवडे संबोधन (नि. २१४) ३७ व्याख्या - राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैकः को वा कियत्समग्र इति वाच्यं, कः कस्योपधिरिति को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः ॥२९३॥ इदं च गाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् । साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाह सारसय १ माइच्चा २ वण्ही ३ वरुणा ४ य गद्दतोया ५ य । सिआ ६ अव्वाबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ॥ २९४ ॥ गमनिका -'सारस्सयमादिच्चत्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, 'वण्ही वरुणा यत्ति' प्राकृतशैल्या वकारलोपात् वह्न्यरुणाश्च, गर्दतोयाश्च तुषिता अव्याबाधा: 'अग्गच्चा रिट्ठा यत्ति' अग्नयश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तात्स्थ्यात्तद्व्यपदेशः' ब्रह्मलोकस्थरिष्ठप्रस्तट्टाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्टकृष्ण- 10 राजीस्थापना त्वेवम् । उक्तं च भगवत्याम्-"कहिं णं भंते ! कण्हराईओ पण्णत्ताओ ?, गोयमा ! उप्पि सणकुमारमाहिंदाणं कप्पाणं हेठ्ठि बंभलोए कप्पे रिट्टे विमाणपत्थडे, एत्थ गं अक्खाडगसमचरं संठाणसंठियाओ अट्ट कण्हराईओ पण्णत्ताओ" एताश्च स्वभावत एवात्यन्तकृष्णा वर्त्तन्त इति, अलं प्रपञ्चकथयेति गाथार्थः ॥ २१४॥ 5 टीडार्थ : गाथार्थ भुज छे. ॥२१३॥ અવતરણિકા : ઉપરોક્ત બંને ગાથાઓ સંક્ષેપથી વ્યાખ્યાનરૂપ છે. હવે પ્રપંચથી વિસ્તારથી પ્રથમ દ્વારગાથાના પ્રથમ અવયવનો અર્થ કહે છે હ્ર गाथार्थ : सारस्वत-साहित्य - वह्निन - अरुए-गर्धतोय - तुषित- अव्याजाध - अग्नि (भरत) અને રિષ્ઠ (આ નવ લોકાન્તિકદેવો છે) टीडार्थ : 'सारस्सयमादिच्च' शब्दमां अनुस्वार (म) साक्षशिङ छे = सुपेथी (उच्चारण सिवाय 20 अन्य अर्ध प्रयोजन नथी. 'वण्ही वरुणा य' शब्दमां 'वरुण' शब्दमां प्राहृतशैलीथी 'व'डार छे. नो सोप श्वानो होवाथी 'अरुए' से प्रमाणे अर्थ भावो. 'अग्नि' नामना हेवोने "भरुत" નામથી પણ બોલાવાય છે. ‘રિષ્ઠ’ દેવો બ્રહ્મલોકનામના પાંચમાં દેવલોકમાં રહેલ રિષ્ઠ નામના प्रतरनी आठ द्रृष्णराकोमा रहेनारा छे. तेथी 'तात्स्थ्यात् तद्व्यपदेश:' (तेमां रहेला होवाथी તેનો વ્યપદેશ થાય) એ ન્યાયે રિષ્ઠ નામની પ્રતરમાં રહેતા હોવાથી તે દેવો “રિષ્ઠ” એ પ્રમાણે 25 व्यपदेश=नामने पामे छे. १३. कुत्र हे भगवन् ! कृष्णराजयः प्रज्ञप्ताः ?, गौतम ! उपरि सनत्कुमारमाहेन्द्रयोः कल्पयोरधस्ताद्ब्रह्मलोके कल्पे रिष्ठे प्रस्तटविमाने, अत्र अक्षाटकसमचतुरस्त्रसंस्थानसंस्थिता अष्ट कुष्णराजयः प्रज्ञप्ताः । 15 આઠકૃષ્ણરાજીઓનું સ્થાન ભગવતી નામના આગમમાં આ પ્રમાણે જણાવેલ છે – “હે પ્રભુ! કૃષ્ણરાજીઓ કયા સ્થાનમાં રહેલી છે ? ગૌતમ ! સનત્કુમાર અને માહેદ્રદેવલોકની ઉપર અને બ્રહ્મલોકનામના (પમાં) દેવલોકની નીચે રિષ્ટનામના વિમાનપ્રસ્તકમાં (પ્રતરમાં) अक्षा25 (4) अने समयतुरंभ () आारमा रहेस आठ दृष्ाराको आवेली छे." सा 30 આઠ કૃષ્ણરાજીઓ સ્વભાવથી જ અત્યંત શ્યામ હોય છે. વધુ વિસ્તાર વડે સર્યું.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy