SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २० * आवश्यनियुक्ति • रिमद्रीयवृत्ति . सापांतर (भाग-२) इदानीं लोकस्थितिवैचित्र्यनिबन्धनप्रतिपादनमाहआहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५ । लेहे ६ गणिए ७ अ रूवे ८ अ, लक्खणे ९ माण १० पोअए ११ ॥२०३॥ ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासणा १६ । तिगिच्छा १७ अत्थसत्थे १८ अ, बंधे १९ घाए २० अ मारणा २१ ॥२०४॥ जण्णू २२ सव २३ समवाए २४, मंगले २५ कोउगे २६ इअ । वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥२०५॥ चोलो ३१ वणय ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ । झावणा ३६ थम ३७ सद्दे ३८ अ, छलावणय ३९ पुच्छणा ४० ॥२०६॥ 10 एताश्चतस्त्रोऽपि द्वारगाथाः, एताश्च भाष्यकार: प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षर गमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामधिकृत्याह-तत्र 'आहार' इति आहारविषयो विधिर्वक्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः ? कथं वा पक्वाहार: संवृत्त इति, तथा 'शिल्प' इति शिल्पविषयो विधिवक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि?, 'कर्मणि' इति कर्मविषयो विधिर्वाच्यः यथा कृषिवाणिज्यादि कर्म संजातमिति, तच्चाग्नौ उत्पन्ने અવતરણિકા : લોકમાં દેખાતી જુદી જુદી વ્યવસ્થાઓનું કારણ બતાવવા કહે છે 3 थार्थ : २-शिक्ष्य-भ-भमा२-विभूषu-du--३५-५९५सक्ष8मान-प्रोत Auथार्थ : व्यवडा२-नीति-युद्ध-धनुर्वेद-उपासना (3मत)- यित्सिा -अर्थशास्त्रबंध-भात-भृत्यु, 20 थार्थ : यश-6त्सव-भेगो-मंगलो-ौतु-वस्त्र-i4-भाव्य (म)- २, थार्थ : यू15 (मारी 6॥२वी) – 6पनयन - विवाड - न्याहान - भृतपू४न - अग्निसंस्१२ - स्तू५ - २६नना शहो - छेदापन:-छ। ( या विष विवि उवा योग्य छ.) ટીકાર્થઃ આ ચારે ગાથા દ્વારગાથાઓ છે. જો કે ભાષ્યકાર આ બધી ગાથાઓનું દરેક દ્વારમાં 25 વ્યાખ્યાન કરશે. તો પણ ગાથાના શબ્દાર્થમાત્ર કહેવાય છે – તેમાં પ્રથમગાથાને આશ્રયી કહે છે. – આહાર એટલે આહારવિષયક વિધિ કહેવા યોગ્ય છે કે કલ્પવૃક્ષના ફળોના આહારનો પસંભવ કેવી રીતે થયો? અથવા રાંધેલા-આહારની શરૂઆત કેવી રીતે થઈ? શિલ્પવિષયક विपि ४३वी : शेमाथी ? – स्यारे ? - वी रीत ? अथवा 3240 शिल्पी उत्पन्न यया ? કર્મ વેપારાદિ–વિષયક વિધિ કહેવી – કૃષિ,વાણિજયાદિ કર્મો અગ્નિ ઉત્પન્ન થયા પછી ઉત્પન્ન 30 च्या वगेरे. + ०पादनायाह. चोलवणयण.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy