SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६६* आवश्यनियुक्ति • रिमद्रीयवृत्ति • समाषांतर ((मा-२) पंसारिओ, चउव्विहोऽवि पुण्णो अभिग्गहो, पंच दिव्वाणि, ते वाला तयवत्था चेव जाया, ताणिऽवि से नियलाणि फुट्टाणि सोवणियाणि नेउराणि जायाणि, देवेहि य सव्वालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सव्वओ उग्घुटुं-केण पुण पुण्णमंतेण अज्ज सामी पडिलाभिओ ?, ताहे राया संतेउरपरियणो आगओ, 5 ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा ?, तेण से कहियं-जहेसा दहिवाहणरण्णो दुहिया, मियावती भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ-मम पिउणो, ताहे सेट्टिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा 10 थयो l संभाव्यो. पाय हिव्यो प्रगट थया. ચંદનાના મસ્તકે વાળ તે અવસ્થામાં (પૂર્વની અવસ્થામાં) આવી ગયા. સાંકળો પણ તૂટી ગઈ. સુવર્ણના ઝાંઝર થયા. અને દેવોએ તેણીને સર્વાલંકારોથી મઢી દીધી. કેન્દ્ર ત્યાં આવ્યો. સાડાબાર કરોડ હિરણ્યની વૃષ્ટિ થઈ. ચારે બાજુ કોસંબીમાં વાત ફેલાઈ કે “કયા પુણ્યવાને આજે સ્વામીને પારણું કરાવ્યું ?” ત્યારે રાજા અંતઃપુર સહિત આવ્યો. ત્યાં સંપુલનામનો 15 पिवाननो युही (अंतःपुरनो २५) सतो तेने जांधीने त्यां• uqqाम २व्यो. तो यंहनाने मोगपी सीधी. ते ५मा ५ीने रोप वायो. २०२मे पूछ्युं - "२rl tel ?" त्यारे કંચુકીએ કહ્યું કે “આ દધિવાહનરાજાની દીકરી છે.” આ સાંભળી મૃગાવતીએ કહ્યું – “અરે ! આ તો મારી બહેનની દીકરી છે.” મંત્રી પણ પોતાની પત્ની સહિત ત્યાં આવ્યો. બધાએ સ્વામીને વંદન કર્યા. સ્વામી ત્યાંથી નીકળ્યા. ત્યારે 20 २% ते पनने सेवा पायो भेटले श तेने भाव्यो “ठेने यंदना सपशे तेनी भाली थशे." પૂછાયેલી ચંદનાએ કહ્યું – આ વૃષ્ટિ મારા પિતાને મળો.” ત્યારે શ્રેષ્ટિએ સર્વધન ગ્રહણ કર્યું. ५३. प्रसारितः, चतुर्विधोऽपि पूर्णोऽभिग्रहः, पञ्च दिव्यानि, ते वालास्तदवस्था एव जाताः, तस्या निगडे अपि ते स्फुटिते सौवर्णे नूपुरे जाते, देवैश्च सर्वालङ्कारा कृता, शक्रो देवराज आगतः, वसुधाराऽर्धत्रयोदशहिरण्यकोटयः पतिताः, कोशाम्ब्यां च सर्वत्रोद्धृष्टं, केन पुनः पुण्यमताऽद्य स्वामी 25 प्रतिलम्भितः ?, तदा राजा सान्तःपुरीपरिजन आगतः, तदा तत्र संपुलो नाम दधिवाहनस्य कञ्चकी, स बद्ध्वाऽऽनीतस्तेन सा ज्ञाता, ततः स पदोः पतित्वा प्ररुण्णः, राजा पृच्छति-कैषा ?, तेन तस्मै कथितंयथैषा दधिवाहनस्य राज्ञो दुहिता, मृगावती भणति-मम भगिनीदुहितेति, अमात्योऽपि सपत्नीक आगतः स्वामिनं वन्दते, स्वाम्यपि निर्गतः, तदा राजा तां वसुधारां ग्रहीतुमारब्धः, शक्रेण वारितः, यस्मै एषा ददाति तस्याभवति, सा पृष्टा भणति-मम पितुः, तदा श्रेष्ठिना गृहीतं । तदा शक्रेण शतानीको भणितः- एषा
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy