SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 5 २.४४ * आवश्यनियुक्ति मिद्रीयवृत्ति • सभापति२ (भाग-२) तेल्लोक्कं असमत्थंति पेहए तस्स चालणं काउं । अज्जेव पासह इमं ममवसगं भट्ठजोगतवं ॥५००॥ अग आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं । कासी य हउवसग्गं मिच्छद्दिट्ठी पडिनिविट्ठो ॥५०१॥ ईओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति-देवराया अहो रागेण उल्लवेइ, को माणुसो देवेण न चालिज्जई ?, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिहिइ-परनिस्साए भगवं तवोकम्मं करेइ, एवं सो आगओ धूली पिवीलिआओ उदंसा चेव तहय उण्होला । विछ्य नउला सप्पा य मूसगा चेव अट्ठमगा ॥५०२॥ हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य । थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा ॥५०३॥ खरवाय कलंकलिया कालचक्कं तहेव य । पाभाइय उवसग्गे वीसइमो होइ अणुलोमो ॥५०४॥ 10 ગાથાર્થ : “તેને ચલિત કરવા રૈલોક્ય અસમર્થ છે” એ પ્રમાણે તમે કહો છો તો, આજે 15 तमे तेने भने आधीन मने प्रष्टयोत५ मी. . ગાથાર્થ : ઈર્ષ્યાથી ઇન્દ્રને વિષે ગુસ્સે થયેલો તે દેવ તુરંત ત્યાં આવ્યો અને મિથ્યાદેષ્ટિ એવા તેણે ઉપસર્ગો કર્યા. अर्थ : सौधयवासी शनो संगमनामे सामानि व मभवी डतो. तो ऽयुं “महो! 'દેવરાજા રાગથી બોલી રહ્યા છે, અરે ! કયો મનુષ્ય દેવવડે ચલિત ન થાય ? હું તે મહાવીરને 20 यसित ४२११.” त्यारे । तेने २४टतो नथी ४थी. तेने मेj न लगे - भगवान બીજાની મદદથી તપકર્મને કરે છે. ઇન્દ્રથી નહિ અટકાવાયેલો તે સંગમ પ્રભુ પાસે આવ્યો. ॥४८८-५०१॥ थार्थ : पूजनी वृष्टि - 130 - iस - घीभेतो - वीछी - नोणीया - सपो मने • साठमारो. थार्थ : डाथी - डाथिलामो - पिशाय - (भयं४२३५पारी वाघ - सिद्धार्थ - त्रिशा - २सोध्यो तथा यंत ગાથાર્થ : પ્રચંડવાયુ – કલંકલિકવાયુ – કાળચક્ર, ત્યાર પછી–વીસમો પ્રાભાતિક અનુકૂળ ઉપસર્ગ કરે છે. ३१. इतश्च संगमको नाम सौधर्मकल्पवासी देवः शक्रसामानिकोऽभवसिद्धिकः, स भणति30 देवराजः अहो रागेण उल्लपति, को मनुष्यो देवेन न चाल्यते ?, अहं चालयामि, तदा शक्रस्तं न वारयति मा ज्ञासीत् परनिश्रया भगवान् तपःकर्म करोति, एवं स आगतः ।
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy