SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ જન્માભિષેક બાદ પ્રભુનું માતા પાસે સ્થાપન (નિ. ૧૮૮) : ૯ परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओ जम्मणाभिसेयमहिमाए निव्वत्ताए ताए सव्विड्डीए चउव्विहदेवणिकायसहिओ तित्थंकरं घेत्तूण पडियागओ, तित्थगरपडिरूवं पडिसाहड़, भगवं तित्थयरं जणणीए पासे ठवेइ, ओसोवणिं पडिसंहरइ, दिव्वं खोमजुअलं कुंडलजुअलं च भगवओ तित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंडं तवणिज्जुज्जललंबूसगं सुवण्णपयरगमंडियं नाणामणिरयणहारद्धहारउवसोहियसमुदयं भगवओ तित्थगरस्स उप्पि 5 उल्लोयगंसि निक्खिवति, जे णं भगवं तित्थगरे अणिमिसाए दिट्ठीए पेहमाणे सुहं सुहेणं अभिरममाणे चिति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीओ बत्तीसं सवण्णकोडीओ बत्तीसं नंदाई बत्तीसं भद्दाइं सुभगसोभग्गरूवजोव्वणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवणंमि साहरति, ततो सक्को अभिओगिएहिं देवेहिं महया महया सद्देणं उग्घोसावेइ ચમરેન્દ્રાદિથી લઈ ચંદ્રસૂર્યના ઇન્દ્રો અભિષેક કરે છે. પછી શક પ્રભુના જન્માભિષેકનો મહિમા 10 પૂર્ણ થતાં સર્વઋદ્ધિ સાથે ચારે નિકાયના દેવોથી પરિવરેલો તીર્થકરને લઈ પાછો ફરે છે. તીર્થકરના પ્રતિબિંબને સંહરે છે અને માતાની પાસે પ્રભુને પધરાવે છે. અવસ્થાપિની નિદ્રા पाछी थेथे छे. પ્રભુના ઓશીકા પાસે દિવ્ય વસ્ત્રયુગલ અને કુંડલયુગલને મૂકે છે. પછી શક્ર એક વિચિત્ર रत्नभातामोन। समुदायने (सिरिदामगंड) प्रभुनी ५२ छत ७५२ भू छे. ते रत्नभातामोन। 15 समुदायमा सुवा वो 38°४५५ ६7 (3८ वी) तो. (तवणिज्ज..) ते समुदाय सुवामितरोथी शोमतो तो (सुवण्ण पयर...) तथा ते समुदय - भाला अने रत्नोना २-अहार વગેરેથી શોભતો હતો. જેને પ્રભુ અનિમેષદષ્ટિએ જોતાં સુખપૂર્વક ક્રીડા કરતા રહે છે. ત્યાર પછી વૈશ્રમણ (કુબેરે) ઈન્દ્રના વચનોથી (આદેશથી) બત્રીસ કરોડ હિરણ્ય, બત્રીસ કરોડ सुवा, मत्रीस नहसनो, पत्रीस (भद्रासनी भने सुत्मा मेवा सौभाग्य-३५-यौवनन्। गुयोनी 20 શોભા તીર્થકરના જન્મભવનમાં સંહરી. પછી શિક અભિયોગિક દેવીદ્વારા મોટા મોટા શબ્દો વડે આ પ્રમાણે ઉદ્ઘોષણા કરાવે છે ९. परिपाट्या यावत् शक्रस्ततश्चमरादयः यावच्चन्द्रसूर्या इति, ततः शक्रो भगवतो जन्माभिषेकमहिमनि निर्वृत्ते तया सर्वद्धर्या चतुर्विधदेवनिकायसहितस्तीर्थकरं गृहीत्वा प्रत्यागतः, तीर्थकरप्रतिरूपं प्रतिसंहरति, भगवन्तं तीर्थकरं जनन्याः पार्श्वे स्थापयति, अवस्वापिनी प्रतिसंहरति, दिव्यं 25 क्षौमयुगलं कुण्डलयुगलं च भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, एकं श्रीदामगण्डं तपनीयोज्ज्वललम्बूसकं सुवर्णप्रतरकमण्डितं नानामणिरत्नहाराहारोपशोभितसमुदयं भगवतस्तीर्थकरस्योपरि उल्लोचे निक्षिपति, यद् भगवांस्तीर्थकरोऽनिमेषया दृष्ट्या प्रेक्षमाणः सुखंसुखेनाभिरममाणस्तिष्ठति, ततो वैश्रमणः शक्रवचनेन द्वात्रिंशतं हिरण्यकोटीः द्वात्रिंशतं सुवर्णकोटी: द्वात्रिंशत् नन्दासनानि द्वात्रिंशत् भद्रासनानि सुभगसौभाग्यरूपयौवनगुणलावण्यं भगवतस्तीर्थकरस्य जन्मभवने संहरति, ततः शक्र 30 आभियोगिकैर्देवैर्महता महता शब्देनोद्घोषयति. ★ अभिनिक्खि०. + पेहमाणे पेहमाणे. * अभिओगेहिं. (H) पहाटीमा विदछ. ते टि५९ परिशिष्ट-१ सापेर छ.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy