SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३२ * आवश्य:नियुक्ति मिद्रीयवृत्ति • समाषांतर ((भाग-२) नणं एस एयस्स देवज्जगस्स पीढियावाहगो वा छत्तधरो वा आसि तेण अवट्ठिओ, ता णं मुयह, ततो मुक्को । अण्णे भणंति-पहिएहिं उत्तारिओ सामि अच्छंतं दतॄण - गोभूमि वज्जलाढे गोवक्कोवे य वंसि जिणुवसमे । रायगिहट्ठमवासा वज्जभूमी बहुवसग्गा ॥४९१॥ ततो सामी गोभूमिं वच्चइ । एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे वज्जलाढा ! एस पंथो कहिं वच्चइ ?। वज्जलाढा नाम मेच्छा। ताहे ते गोवा भणंति-कीस अक्कोससि ?, ताहे सो भणइ-असूयपुत्ता खउरपुत्ता ! सुठु अक्कोसामि, ताहे तेहिं मिलित्ता पिट्टित्ता बंधित्ता वंसीए छूढो, तत्थ अण्णेहिं पुणो मोइओ जिणुवसमेणं । ततो रायगिहं गया, तत्थ अट्ठमं वासारत्तं, तत्थ चाउम्मासखवणं विचित्ते 5 10 પીઠિકાવાહક કે છત્રધર હોવો જોઈએ તેથી તેમની સાથે રહેલો છે માટે તેને છોડી દો.” આમ વિચારી છોડી દીધો. અહીં કેટલાક આચાર્યો કહે છે કે ત્યાં ઊભા રહેલા સ્વામીને જોઈ વાંસના સમૂહમાં પડેલા ગોશાળાને ત્યાંથી પસાર થતાં મુસાફરોએ બહાર કાઢ્યો..૪૯૦. Puथार्थ : गोभूमि - ७ - गोवाणियामोनो ओ५ - वांस - नोपशम - २२४गृडी - आभु योमासु - ४(भूमि - 6५सो. 15 टीआर्थ : थान : त्या२ ५छी स्वामी गोभूमि त२६ गया. से प्रदेशमा २0 ४८ उतुं. તેમાં ગાયો ચરતી હતી તેથી તેનું નામ ગોભૂમિ પડ્યું હતું. ત્યાં ગોશાળાએ ગોવાળિયાઓને (माशिम मावीने) पूछ्युं 3 "अरे भ्सेछो ! मा भाग य य ?" त्यारे ते गोवाणियामोमे - "शा भाटे आडोश ३ छ ?" त्यारे गोशाणारे ४ो – “उ हासीपुत्री ! હે હજામના પુત્રો ! હું આક્રોશ કર, હું તે બરાબર છે.” ત્યારે બધાએ મળીને ગોશાળાને માર્યો 20 भने जांधीने वासना समूहमा ३४ी दीयो. ત્યાં અન્ય મુસાફરો આવ્યા. તેમણે જિનનો ઉપશમ જોઈને ગોશાળાને ફરી મુક્ત કર્યો. ત્યાર પછી ભગવાન અને ગોશાળો રાજગૃહી તરફ ગયા. ત્યાં આઠમુ ચોમાસુ કર્યું. વિચિત્ર १९. नूनमेष एतस्य देवार्यस्य पीठिकावाहको वा छत्रधरो वाऽऽसीत् तेनावस्थितः, तत् एनं मुञ्चत, ततो मुक्तः । अन्ये भणन्ति-पथिकैरूत्तारितः स्वामिनं तिष्ठन्तं दृष्ट्वा ।। (गोभूमिः वज्रलाढा गोपकोपश्च 25 वंशी जिनोपशमः । राजगृहेऽष्टमवर्षारात्रः वज्रभूमिः बहूपसर्गाः ॥४९१॥) ततः स्वामी गोभूमि व्रजति । अत्रान्तराऽटवी घना, सदा गावश्चरन्ति तेन गोभूमिः, तत्र गोशालो गोपालकान् भणति-अरे वज्रलाढाः ! एष पन्थाः क्व व्रजति ? । वज्रलाढा नाम म्लेच्छाः । तदा ते गोपा भणन्ति-कुत आक्रोशसि ?, तदा स भणति-असूयपुत्राः क्षौरपुत्राः ! सुष्ठ आक्रोशामि, तदा तैमिलित्वा पिट्टयित्वा बद्ध्वा वंश्यां क्षिप्तः, तत्रान्यैः पुनः मोचितो जिनोपशमेन । ततो राजगृहं गतौ, तत्राष्टमं वर्षारात्रं तत्र चातुर्मासक्षपणं विचित्रा 30 ★ असुयपुत्ता पमुयपुत्ता । असुदपियपुत्ता (अश्रुत्पुत्राः प्रामुत्पुत्राः । अश्रुतपितृपुत्राः ।) .
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy