SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ પ્રભુનું ચોરાકસન્નિવેશમાં ગમન (નિ. ૪૮૧) * ૨૧૯ पिंट्टेतिवि, ततो ताणि चेडरूवाणि रूवंताणि अम्मापिऊणं साहंति, तेहिं गंतूण घेच्चिओ, मुणिओत्तिकाउं मुक्को, मुणिओ-पिसाओ, भांति य-किं एएण हएणं ?, एयं से सामिं हणामो जो एयं न वारे, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उट्ठआ, तत्तो ताणि य पायपडियाणि सामिं खामेंति चोरा मंडव भोज्जं गोसालो वहण तेय झामणया । होय कालहत्थी कलंबुयाए उ उयसग्गा ॥ ४८१॥ ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोट्ठिअभत्तं रज्झइ पच्चति य, तत्थ य भगवं पडिमं ठिओ, गोसालो भणति - अज्ज एत्थ चरियव्वं, सिद्धत्थो भाइ- अज्ज अम्हे अच्छामो, सोऽवि तत्थ णिउडुक्कुडियाए पलोएड़- किं देसकालो न वत्ति, तत्थ चोरभयं, ताहे ते जाणंति 5 तेथी ते जाणता-रडता पोताना भाता - पिताने हे छे. भाता-पिताओओ खावीने 10 ગોશાળાને માર્યો. પરંતુ આ પિશાચ છે (ગાંડો લાગે છે) એમ વિચારી છોડી દીધો. અહીં "मुणिओ" खेटले पिशाय अर्थ भावो. तेखो उहे छे “खाने भारवाथी शुं, तेना उरता આના આ સ્વામીને જ મારીએ કે જે આને રોકતા નથી.” (આમ વિચારી બધા ભગવાનને મારવા આવે છે ત્યારે ભગવાન બળદેવના દેવાલયમાં પ્રતિમામાં સ્થિર હોય છે તે વખતે લોકોના આવવાથી) તે બળદેવની પ્રતિમા બાહુવડે હળને ઊંચકીને ઊભી થઈ. તેને જોઈ લોકો 15 स्वामीना पगमां पडीने क्षमा भागें छे. ॥४८०॥ - गाथार्थ : थोराङसन्निवेश - भंडप - लोभ्य - गोशाणो - वध - अग्निवडे भंडपनुं બાળવું – કલંબુકાનગરીમાં મેઘ અને કાળહસ્તી બે ભાઈઓ – ઉપસર્ગો. ટીકાર્થ : કથાનક – ત્યાર પછી સ્વામી ચોરાકસન્નિવેશમાં ગયા. તે ગામમાં કોઈ મંડપમાં गोष्ठिम्भस्त (सामूहिङ लोन) रंधातुं जने पडावातुं हतुं भगवान त्यां प्रतिभामा रह्या. 20 गोशाणाये ऽधुं } “खा जहीं (गोष्ठिलोभनमां) भिक्षामाटे ४६ जे.” सिद्धार्थे ऽधुं – “खाठे હું અહીં જ રહું છું. (અર્થાત્ આજે મારે ઉપવાસ છે)” તે ગોશાળો ઊંચો—“નીચો વળીને ( णिउडुक्कुडियाए) दुखे छे } "मिक्षावेणा यह 3 नहि ?” त्यां योरनो भय हतो. त्यारे સામૂહિક ભોજન બનાવનારા લોકો વિચારે છે કે “આ વ્યક્તિ વારંવાર અહીં જોયા કરે છે, ६. पिट्ट्यतेऽपि ततस्तानि चेटरूपाणि रुदन्ति अम्बापित्रोः कथयन्ति, ताभ्यां गत्वा पिट्टितः, मुणित 25 इतिकृत्वा मुक्तः, मुणितः - पिशाचः, भणतश्च-किमेतेन हतेन ? एनमस्य स्वामिनं हन्वः य एनं न वारयति, ततः सा बलदेवप्रतिमा हलं बाहुनाऽभिक्षिप्योत्थिता ततः ते पादपतिताः स्वामिनं क्षमयन्ति ( चोराकः मण्डपः भोज्यं गोशालो हननं तेजः दाहः । मेघश्च कालहस्ती कलम्बुकायां तूपसर्गाः ॥४८१॥ ) ततः स्वामी चोराकं नाम सन्निवेशं गतः, तत्र गोष्ठिकभक्तं राध्यते पच्यते च तत्र च भगवान् प्रतिमां स्थितः, गोशाल भणति - अद्यात्र चरितव्यं, सिद्धार्थो भणति-अद्य वयं तिष्ठामः सोऽपि तत्र निकृत्युत्कटतया 30 प्रलोकयति किं देशकालो न वेति, तत्र च चौरभयं तदा ते जानन्ति
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy