SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०२ * आवश्य:नियुति . ४२भद्रीयवृत्ति • समाषांतर (भाग-२) ततो सामी उत्तिण्णो, तत्थ देवेहिं सुरहिगंधोदयवासं पुष्फवासं च वुटुं, तेऽवि पडिगया। अमुमेवार्थमुपसंहरन्नाह सुरहिपुर सिद्धजत्तो गंगा कोसिअ विऊ य खेमिलओ । नाग सुदाढे सीहे कंबलसबला य जिणमहिमा ॥४६९॥ महुराए जिणदासो आहीर विवाह गोण उववासे । भंडीर मित्त अवच्चे भत्ते णागोहि आगमणं ॥४७०॥ वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं । मिच्छादिट्ठि परद्धं कंबलसबला समुत्तारे ॥४७१॥ पदानि-सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः नागः सुदंष्ट्र: सिंहः 10 कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाह: गो: उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः नावमारूढस्य कृतवान् उपसर्ग मिथ्यादृष्टिः 'परद्धं' विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ । अक्षरगमनिका स्वबुद्ध्या कार्या । ततो भगवं दगतीराए इरियावहियं पडिक्कमइ, पत्थिओ ततो, णदीपुलिणे भगवओ पादेसु लक्खणाणि दीसंति महुसित्थचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ-एस चक्कवट्टी 15 દેવો સુરભિગંધવાળા પાણી અને પુષ્પોની વૃષ્ટિ કરે છે. ત્યાર પછી દેવો સ્વસ્થાને જાય છે. અવતરણિકા : આ જ અર્થનો ઉપસંહાર કરે છે ? थार्थ : सुमिपु२ - सिद्धयात्रनामनो नावि - jn - धुवर - क्षेभिसनामनो २ - सुदंष्ट्रनायडुमार - सिंड - बस, शंबर - निमडिमा. थार्थ : मथुरामा निहास - मामीविवा - मण - 64वास - २॥डामो 20 – भित्र - हो:(Amहो स्पाम होव्या) - (म5 (अनशन) - नामा२३वो – अवधि - आगमन. ગાથાર્થ : નાવડીમાં આરુઢ, વીરોમાં ઉત્કૃષ્ટ એવા ભગવાનને મિથ્યાષ્ટિદેવે ઉપસર્ગ કર્યો. ઉપસર્ગિત એવા ભગવાનને કંબલ-શંબલ દેવોએ ઉતાર્યા. टार्थ : 2012 ॥थार्थ भु४५ छे. ॥४६८-४७१॥ ત્યાર પછી ભગવાન નદીને કિનારે ઇરિયાવહી પડિક્કમીને પ્રયાણ કર્યું. નદી કિનારે મધુસિક્યકાદવમાં (પગનું તળીયું ડૂબે એટલા કાદવમાં) પ્રભુના પગમાં રહેલા લક્ષણોની છાપ ઉપસી આવે છે. તે ગામમાં પુષ્યનામનો સામુદ્રિક હતો. તે આ લક્ષણોને જોઈ વિચારે છે કે, “અહીંથી કોઈ ચક્રવર્તી એકલો ગયો લાગે છે. તો આ નિશાની દ્વારા તેની પાછળ હું જાઉં અને ८२. ततः स्वाम्युत्तीर्णः, तत्र देवैः सुरभिगन्धोदकवर्षा पुष्पवर्षा च वृष्टा, तावपि प्रतिगतौ । ८३. 30 ततो भगवान् दकतीरे ईर्यापथिकी प्रतिक्राम्यति, प्रस्थितस्ततः, नदीपुलिने भगवतः पादयोर्लक्षणानि दृश्यन्ते मधुसिक्थकर्दमे, तत्र पुष्य नाम सामुद्रिकः, स तानि दृष्ट्वा चिन्तयति-एष चक्रवर्ती
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy