SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रभात प्रभुने समडावनी (नि. ४६२-४६३) * १८५ वसंतो महिमं करेड सामिस्स. तस्थ लोगो चिंतेड-सो तं देवज्जयं मारित्ता उदाणिं कीलड, सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तंजहा-तालपिसाओ हओ, सेअसउणो चित्तकोइलो अ दोऽवि एते पज्जुवासंता दिट्ठा, दामदुगं च सुरहिकुसुममयं, गोवग्गो अ पज्जुवासेतो, पउमसरो विबुद्धपंकओ, सागरो अ मे नित्थिण्णोत्ति, सूरो अ पइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे 5 माणुसुत्तरो वेढिओत्ति, मंदरं चारूढोमित्ति । ___लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अच्चणिअं दिव्वगंधचुण्णपुप्फवासं च पासंति, भट्टारगं च अक्खयसव्वंगं, ताहे सो लोगो सव्वो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति-जहा देवज्जएणं देवो उवसामिओ, महिमं पगओ, उप्पलोऽवि सामिं दर्छ ઉપશાંત થયેલો તે યક્ષ પ્રભુનો મહિમા કરે છે. 10 ત્યારે લોકો વિચારે છે “તે યક્ષ તે દેવાર્યને મારી નાંખી હવે આનંદ માને છે.” તે વખતે સ્વામી દેશગૂન ચારપ્રહર સુધી અત્યંત પરિતાપને પામેલા હોવાથી પ્રભાતકાળે મુહૂર્તમાત્ર નિદ્રાપ્રમાદને પામ્યા. તે નિદ્રા સમયે પ્રભુ દસ મહાસ્વપ્નોને જોઈ જાગૃત થયા. તે આ પ્રમાણે - भगवानप3 तासपिशाय ९यो (१), श्वेतपक्षी भने यित्रास, सामने सेवा २ता या.(२-3), सुगंधी सोवनी में भा (४), सेव। ४२तो योनो समूड (), विसित 15 भगोवाj ५भसरोव२ (६), भाराव (भगवानवडे) सा॥२ तयो (७), या२।४ २५ोने ३सावतो तो सूर्य (८), भा२॥ मात२ओव3 भानुषोत्त२पर्वत वीटगायो (), भे२पर्वत (१५२. हुं यदयो. (१०), मा प्रभाएस. स्वप्नो ठोया. પ્રભાતે લોકો ત્યાં આવ્યા. સાથે ઇન્દ્રશર્મા અને ઉત્પલપરિવ્રાજક પણ ત્યાં આવ્યા. તેઓ ત્યાં પૂજાની સામગ્રીઓ અને દિવ્યગંધચૂર્ણપુષ્પોની વૃષ્ટિને જુએ છે તથા ભગવાનને પણ 20 એક્ષતઅંગવાળા જુએ છે. ત્યારે તે સર્વલોકો ઉત્કૃષ્ટસિંહનાદને કરતા ભગવાનના પગમાં પડીને કહે છે કે “આ દેવાર્થે દેવને શાંત કર્યો.” મહિમા થયો. ઉત્પલ પણ સ્વામીને જોઈ વાંદી કહે ६५. उपशान्तो महिमानं करोति स्वामिनः, तत्र लोकश्चिन्तयति-स तं देवार्य मारयित्वेदानी क्रीडति, तत्र स्वामी देशोनान् चतुरो यामान् अतीव परितापितः प्रभातकाले मुहूर्त्तमात्रं निद्राप्रमादं गतः, तत्रेमान् दश महास्वप्नान् दृष्ट्वा प्रतिबद्धः, तद्यथा-तालपिशाचो हतः, श्वेतशकुनः चित्रकोकिलश्च द्वावपि एतौ 25 पर्युपासमानौ दृष्टौ, दामद्विकं च सुरभिकुसुममयं, गोवर्गश्च पर्युपासमानः, पद्मसरः विबुद्धपङ्कजं सागरश्च मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन्, अन्त्रैश्च मया मानुषोत्तरो वेष्टित इति, मन्दरं चारूढोऽस्मीति । लोकः प्रभाते आगतः, उत्पलश्च, इन्द्रशर्मा च, ते चार्चनिकां दिव्यगन्धचूर्णपुष्पवर्षं च पश्यन्ति, भट्टारकं चाक्षतसर्वाङ्ग, तदा स लोकः सर्वः स्वामिनः उत्कृष्टं सिंहनादं कुर्वन् पादयोः पतितो भणति-यथा देवार्येण देव उपशमितः, महिमानं प्रगतः, उत्पलोऽति स्वामिनं दृष्ट्वा 30
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy