SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८६ मावश्य:नियुक्ति . ४२मद्रीयवृत्ति • समापांतर (भाग-२) वंदिअ भणियाइओ-सामी ! तुब्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो अ सेअसउणो तं सुक्कज्झाणं काहिसि, जो विचित्तो कोइलो तं दुवालसंगं पण्णवेहिसि, गोवग्गफलं च ते चउव्विहो समणसमणीसावगसाविगासंघो भविस्सइ, पउमसरा चउव्विहदेवसंघाओ भविस्सइ, जं च सागरं 5 तिण्णो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्पज्जिाहेत्ति, जं चंतेहिं माणुसुत्तरो वेढिओ तं ते निम्मलो जसकीत्तिपयावो सयलतिहुअणे भविस्सइत्ति, जं च मंदरमारूढोऽसि तं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्मं पण्णवेहिसित्ति, दामदुर्ग पुण न याणामि, सामी भणति-हे उप्पल ! जण्णं तुमं न जाणासि तण्णं अहं दुविहं सागाराणगारिअं धम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । 10 छे “स्वामी ! तमे छेसी रात्रिभो सस्वप्नो या तेनुं इस मा प्रभारी छ - તમે સ્વપ્નમાં જે તાલપિશાચને હણ્યો તેનું ફલ એ કે તમે શીધ્ર મોહનીયકર્મનું ઉન્મેલન કરશો (૧), શ્વેતપક્ષી તમે જે જોયો તેથી તમે શુક્લધ્યાનને પામશો (૨), જે વિચિત્ર કોકિલ હતો તેથી તમે દ્વાદશાંગીની પ્રરૂપણા કરશો (૩), ગાયના સમૂહનું ફલ એ કે તમારે શ્રમણ श्रम-श्रीप:-श्रावि॥३५ यतुर्विध संघ थशे (४), ५५सरोवरन ३८ – तमारे यार प्रहारना 15 हेक्नो समूड थशे. (अर्थात् भवनपति वगेरे या२५७।२नवो तमारी सेवामा २डेशे.) (५), જે તમે સાગર તર્યો તેથી તમે સંસારનો પાર પામશો (૬), સૂર્યનું ફલ– તમને શીધ્ર કેવલજ્ઞાન ઉત્પન્ન થશે (૭), જે તમે આંતરડાઓથી માનુષત્તરપર્વત વીંટ્યો તેથી તમારો સકલ ભુવનમાં યશ અને કીર્તિનો પ્રતાપ થશે (૮), તમે મેરુ ઉપર ચડ્યા તેનું ફલ – તમે સિંહાસન ઉપર बेठेसा 9तां हेव-मनुष्य-असुरोसालितनी पर्षमा धनी ४३५९॥ ४२शो (८), (मारीत नव 20 સ્વપ્નાનું ફલ , જાણી શક્યો પરંતુ) જે બે માળા આપે જોઈ તેનું ફલ હું જાણતો નથી. ત્યારે प्रभुमे युं, "! ४ इसने तुं तो नयी ते मे 3, “हुंचे मारना - सागर (दृशवि२ति) भने २२॥२.४ (सर्वविति)३५ ५भने ७२. ત્યાર પછી ઉત્પલ વંદન કરીને ગયો. ત્યાં સ્વામી પંદર દિવસના ઉપવાસ કરે છે. આ ६६. वन्दित्वा भणितवान्-स्वामिन् ! त्वया अन्त्यरात्रौ दश स्वप्ना दृष्टाः, तेषामिदं फलमिति25 यस्तालपिशाचो हतः तदचिरेण मोहनीयमुन्मूलयिष्यसि, यश्च श्वेतशकुनः तत् शुक्लध्यानं करिष्यसि, यो विचित्रः कोकिलः तत् द्वादशाङ्गी प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासङ्घः भविष्यसि, पद्मसरसः चतुर्विधदेवसंघातो भविष्यति, यच्च सागरस्तीर्णस्तत् संसारमुत्तरिष्यसि, यश्च सूर्यस्तत् अचिरात् केवलज्ञानं ते उत्पत्स्यत इति, यच्चान्त्रैर्मानुषोत्तरो वेष्टितस्तत्ते निर्मल: यश:कीर्तिप्रतापस्त्रिभुवने सकले भविष्यतीति, यच्च मन्दरमारूढोऽसि तत्सिंहासनस्थः सदेवमनुजासुरायां 30 पर्षदि धर्म प्रज्ञापयिष्यसि इति, दामद्विकं पुनर्न जानामि, स्वामी भणति-हे उत्पल ! यत् त्वं न जानीषे तदहं द्विविधं सागारिकानगारिकं धर्मं प्रज्ञापयिष्यामीति, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अर्धमासेन क्षपयति ।
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy