SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ २ आवश्य नियुक्ति • हरिभद्रीयवृत्ति • सभाषांतर (भाग - २) यावद्घोषणमिति गाथार्थः ॥ १८७॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-सी य मरुदेवा नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमार्ण य राइंदियाणं बहुवीइकंताणं अद्धात्तकालसमयंसि चित्तबहुलट्ठमीए उत्तरासाढानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसु यतित्थयरेसु सव्वलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगब्भाओ भवंति जरारुहिरकलमलाणि य 5 न हवंति, ततो जाते तिलोयणाहे अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ, तंजहा— भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, पुप्फमाला अणिदिया ॥ १ ॥ एयासिं आसणाणि चलंति, ततो भगवं उसहसामिं ओहिणा जायं आभोएऊण दिव्वेण जाणविमाणेण सिग्घमागंतूण तित्थयरं तित्थयरजणणि च मरुदेविं अभिवंदिऊण संलवंति - नमोऽत्थु ते जगप्पईवदाईए !, अम्हे णं देवाणुप्पिए ! अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ भगवओ 10 तित्थगरस्स जम्मणमहिमं करेमो तं तुब्भेहि न भाइयव्वंति, ततो तंमि पदेसे अणेगखंभसंयसंनिविट्ठ દિવસ પૂરા થતાં અર્ધરાત્રિના સમયે ચૈત્ર વદ અષ્ટમીએ ઉત્તરાષાઢાનક્ષત્રમાં આરોગ્યવાળી તે મરુદેવી માતાએ આરોગ્યવાળા પુત્રને જન્મ આપ્યો. તીર્થંકરોનો જન્મ થતાં સર્વલોકમાં પ્રકાશ થાય છે. તીર્થંકરની માતાઓ ગુપ્તગર્ભવાળી હોય છે. (અર્થાત્ પેટ બહાર આવતું નથી) અને પ્રસુતિ વખતે જરા—રુધિર—કચરો વગેરે થતાં નથી. 15 ત્રિલોકનાથનો જન્મ થતાં અધોલોકમાં રહેનારી આઠ દિશાકુમારીઓના આસન ચલાયમાન थाय छे, ते आठ हिशाकुमारीजोना नाम-भोगंडरा, भोगवती, सुभोंगा, लोगभासिनी, सुवत्सा, વત્સમિત્રા, પુષ્પમાલા અને અનિન્દિતા ॥૧॥ ત્યાર પછી તે આઠ દિશાકુમારીઓ અવિધવડે ઋષભદેવપ્રભુનો જન્મ જાણી દિવ્ય યાનવિમાનવડે શીઘ્ર આવીને પ્રભુને અને પ્રભુની માતા મરુદેવીને વંદન કરી આ પ્રમાણે કહે છે, “હે જગતને પ્રદીપ(પ્રભુ) આપનારી ! તમને નમસ્કાર 20 થાઓ, હે દેવાનુપ્રિયા ! અમે અધોલોકમાં રહેનારી આઠ દિશાકુમારીઓ તીર્થંકરના જન્મમહિમાને हरीशुं तमारे लय पाभवानी ४३२ नथी” આમ કહી તે પ્રદેશમાં અનેક સેંકડો થાંભલાઓથી યુક્ત જન્મભવનને વિકુર્તી સંવર્તકપવનને १. सा च मरुदेवी नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टसु च रात्रिन्दिवेषु बहुव्यतिक्रान्तेषु अर्धरात्रकालसमये चैत्रकृष्णाष्टम्यां उत्तराषाढानक्षत्रे अरोगा अरोगं दारकं प्रजाता, जायमानेषु च तीर्थकरेषु 25 सर्वलोके उद्योतो भवति, तीर्थकरमातरश्च प्रच्छन्नगर्भा भवन्ति जरारुधिरकलिमलानि च न भवन्ति, ततो जाते त्रिलोकनाथे अधोलोकवास्तव्या अष्ट दिक्कुमार्य:, तद्यथा-भोगङ्करा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला अनिन्दिता ॥ १ ॥ एतासामासनानि चलन्ति, ततो भगवन्तं ऋषभस्वामिनं अवधिना जातं आभोग्य दिव्येन यानविमानेन शीघ्रमागम्य तीर्थकरं तीर्थकरजननीं च मरुदेवीमभिवन्द्य संलपन्ति - नमोऽस्तु तुभ्यं जगत्प्रदीपदायिके ! वयं देवानुप्रिये ! अधोलोकवास्तव्याः अष्ट दिक्कुमार्यः 30 भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्मस्तत् त्वया न भेतव्यमिति, ततस्तस्मिन् प्रदेशे अनेकस्तम्भशतसन्निविष्टं + ०णकमिति. + माणं राई० ★ उत्तरासाढ०.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy