SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ઋષભદેવના ચરિત્રને જણાવનારી દ્વારગાથા (નિ. ૧૮૬-૧૮૭) ** ૧ इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकार:जम्मणे नाम वुड्डी अ, जाईए सरणे इ । ववाहे अ अवच्चे अभिसेए रज्जसंग ॥ १८६॥ गमनिका——जंमण' इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च 'चित्तबहुलट्ठमीए' इत्यादि, नाम इति नामविषयो विधिर्वक्तव्यः, वक्ष्यति 'देसूणगं च' इत्यादि, 'वुड्डी यत्ति' वृद्धिश्च भगवतो 5 वाच्या, वक्ष्यति च 'अह सो वड्डति भगवमित्यादि', 'जातीसरणेतियत्ति' जातिस्मरणे च विधिर्वक्तव्यः, वक्ष्यति च 'जाईसरो य' इत्यादि, 'वीवाहे यत्ति' वीवाहे च विधिर्वक्तव्यः, वक्ष्यति च 'भोगसमत्थं' इत्यादि, 'अवच्चेत्ति' अपत्येषु क्रमो वाच्यः, वक्ष्यति च 'तो भरहबंभिसुंदरीत्यादि' 'अभिसेगत्ति' राज्याभिषेके विधिर्वाच्यः 'आभोएडं सक्को उवागओ' इत्यादि वक्ष्यति, 'रज्जसंगहेत्ति' राज्यसंग्रहविषयो विधिर्वाच्यः, 'आसा हत्थी गावो' इत्यादि । अयं समुदायार्थः, अवयवार्थं तु 10 प्रतिद्वारं यथावसरं वक्ष्यामः । तत्र प्रथमद्वारावयवार्थाभिधित्सयाऽऽह— चित्तबहुलट्ठमी जाओ उसभो असाढणक्खत्ते । . जम्मणमहो अ सव्वो णेयव्वो जाव घोसणयं ॥ १८७॥ गमनिका - चैत्रबहुलाष्टम्यां जातो ऋषभ आषाढानक्षत्रे जन्ममहश्च सर्वो नेतव्यो 15 અવતરણિકા : ઋષભસ્વામીસંબંધી વક્તવ્યતાને કહેવાની ઇચ્છાથી હવે દ્વારગાથાને કહે છે गाथार्थ : ४न्म-नाम- वृद्धि - भतिस्मरण- विवाह - संतान-अभिषेक जने राज्यसंग्रहसंबंधी विधि (हेवी.) टीडअर्थ : “४न्भ” शब्दथी ४न्मसंबंधी विधि 3 ठे "चित्तबहुलट्ठमीए..." वगेरेवडे उहेशे, 20 नामविषयक विधि सागण "देसुणंग च..." गाथावडे उहेशे, "अह सो वड्डति भगवं" वगेरेवडे वृद्धि उहेशे, "जाईसरो य" वगेरेवडे अतिस्मरा उहेशे, "भोगसमत्थं" वगेरेवडे विवाहविषय विधि महेशे, "तो भरहबंभिसुंदरी" वगेरेवडे संतानोनो उम जतावशे, “आभोएउं सलो उवागओ" वगेरेवडे राज्याभिषेडनी वात २शे, "आसा हत्थी गावो" वगेरेवडे રાજ્યસંગ્રહસંબંધી વાતો કરશે. આ સંક્ષેપાર્થ કહ્યો. વિસ્તારાર્થ દરેક દ્વારમાં યથા અવસરે કહીશું. 25 ॥ १८६॥ અવતરણિકા : પ્રથમ ‘જન્મ' દ્વાર વિસ્તારથી જણાવે છે $ ગાથાર્થ : ચૈત્ર વદની અષ્ટમીએ ઉત્તરાષાઢાનક્ષત્રમાં ઋષભદેવનો જન્મ થયો. તેમનો ઘોષણા સુધીનો સર્વ જન્મમહોત્સવ જાણી લેવો. ટીકાર્થ : ગાથાર્થ મુજબ છે. II૧૮૭II ભાવાર્થ કથાનકથી જાણીએ. નવ મહિના અને ચાર 30 ★ जातीसरणेतिय (वृत्तौ ) + नामेति.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy