SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७० * आवश्यनियुक्ति . ४२मदीयवृत्ति • समात२ (भाग-२) ___ व्याख्या-सिद्धार्थकवनमिव यथा असनवनं, अशना:-बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इअ' एवं गगनतलं सुरगणै ररोजेति गाथार्थः ॥ अयसिवणं व कुसुमिअं कणिआरवणं व चंपयवणं व । ___ तिलयवणं व कुसुमिअं इअ गयणतलं सुरगणेहिं ॥१०३॥ (भा.) व्याख्या-अतसीवनमिव कुसुमितं, अतसी-मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः ॥ वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ॥१०४॥ (भा.) 10 व्याख्या-वरपटहभेरिझल्लरिदुन्दुभिशङ्खसहितैस्तूर्यैः करणभूतैः, किम् ?-धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः ॥ एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं । अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं ॥१०५॥ (भा.) गमनिका-'एवं' उक्तेन विधिना, सह देवमनुष्यासुरैर्वर्तत इति सदेवमनुष्यासुरा तया, 15 कयेत्याह-परिषदा परिवृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ उज्जाणं संपत्तो ओरुभइ उत्तमाउ सीआओ । सयमेव कुणइ लोअं सक्को से पडिच्छए केसे ॥१०६॥ (भा.) गमनिका-उद्यानं संप्राप्तः, 'ओरुहइत्ति' अवतरति उत्तमाया: शिबिकायाः, तथा स्वयमेव 20 टार्थ : ॥थार्थ भु४५ छ. ॥१०२।। ગાથાર્થ : કુસુમિત થયેલ અતસિવન, કર્ણિકારવન, ચંપકવન કે તિલકવન જેમ શોભે છે, તેમ સુરસમૂહવડે ગગન શોભતું હતું. टार्थ : यथार्थ. भु४५ छ. ॥१०॥ ગાથાર્થ ઉત્કૃષ્ટ પડહ–મેરિ–ઝલ્લરી–દુંદુભિ–શખસહિત વાજિંત્રોવડે ધરણિતલમાં અને 25 गगनतसभ ५२८ २भ्य पाठिंत्रोनो नाह थयो. टीर्थ : थार्थ भु४५ छ. ॥१०४॥ ગાથાર્થ : આ પ્રમાણે વાણીઓવડે સ્તવના કરતા, દેવ,મનુષ્ય અને અસુરોથી યુક્ત પર્ષદાથી પરિવરેલા એવા ભગવાન જ્ઞાતખંડવનને પામ્યા (જ્ઞાતખંડનામના વનમાં પહોંચ્યાં.) ટીકાર્થ : ગાથાર્થ મુજબ છે. ૧૦પા 30 ગાથાર્થ ઃ ઉદ્યાનમાં પહોંચેલા ભગવાન ઉત્તમ શિબિકામાંથી નીચે ઉતરે છે, જાતે જ લોચ કરે છે. શક ભગવાનના કેશોને ગ્રહણ કરે છે. टीर्थ : थार्थ मु४५ ४ छ. ॥१०६॥ "एवं वृत्तानुवादेन...." २॥ पंस्तिनो अर्थ !
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy