SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 10 १२४ * आवश्यनियुति . रिभद्रीयवृत्ति • समiत२ (भाग-२) पर्याप्तं अन्येनेति । पाठान्तरं वा 'अहो मए एत्तिअं लद्धं 'ति गाथार्थः ॥४३१॥ _अहयं च दसाराणं पिआ य मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो कुलं उत्तम मज्झ ॥४३२।। गमनिका-अहमेव, चशब्दस्यैवकारार्थत्वात्, किम् ?, दशाराणां प्रथमो भविष्यामीति 5 वाक्यशेषः, पिता च 'मे' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः । तथा 'आर्यकः' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो' विस्मये कुलमुत्तमं ममेति गाथार्थः ॥४३२॥ पूच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह अह भगवं भवमहणो पुव्वाणमणूणगं सयसहस्सं । अणुपुव्वि विहरिऊणं पत्तो अट्ठावयं सेलं ॥४३३॥ गमनिका-अथ भगवान् भवमथन: पूर्वाणामन्यूनं शतसहस्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदं शैलं, भावार्थः सुगम एवेति गाथार्थः ॥४३३॥ अट्ठावयंमि सेले चउदसभत्तेण सो महरिसीणं । दसहि सहस्सेहि समं निव्वाणमणुत्तरं पत्तो ॥४३४॥ 15 गमनिका-अष्टापदे शैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्त्रैः समं निर्वाणमनुत्तरं प्राप्तः । अस्या अपि भावार्थः सुगम एव, नवरं चतुर्दशभक्त-षड्ात्रोपवासः । भगवन्तं 2424। ५l-d२. वो – “अहो मए एत्तिअं लद्धं" अर्थात् महो ! भा२॥43 202j मधु प्राप्त रायुं. ॥४१॥ थार्थ : हुं वासुदेवोमi (प्रथम यश) अने भा। पित। यतीशम (प्रथम छ.) 20 भा। पितामह तीर्थ रोमां (प्रथम छ.) महो ! भास उत्तम छ. टार्थ : भूगथामा 'अहयं च' ॥ Aid 'च' २०६ छ तेनो '४' १२ अर्थ હોવાથી “હું જ એ પ્રમાણે અર્થ કરવો. હું જ વાસુદેવોમાં પ્રથમ થઈશ અને મારા પિતા ચક્રવર્તીવંશમાં પ્રથમ થશે. મારા પિતામહકદાદા તીર્થકરોમાં પ્રથમ છે. તેથી અહો ! મારું કુલ उत्तम छे. ॥४३२॥ 25 अवता : (0. 3६६मा मापेल) पृ८७२ पू थयु. वे निद्वार ४ छ ગાથાર્થ ? ત્યાર પછી સંસારનો નાશ કરનારા ભગવાન પૂરા એકલાખપૂર્વ સુધી ક્રમશઃ વિહાર કરીને અષ્ટાપદપર્વત ઉપર આવ્યા. टार्थ : गाथार्थ भु४५ सुगम ४ छे. ॥४३॥ ગાથાર્થ : અષ્ટાપદપર્વત ઉપર પ્રભુ છે ઉપવાસના તપવડે દસ હજાર સાધુઓ સાથે 30 अनुत्तर निर्धाराने पाभ्या. ટીકાર્થ : સુગમ જ છે. પરંતુ ચતુર્દશભક્ત = છે અહોરાત્રના ઉપવાસ. અષ્ટાપદપર્વત * जारिसयेत्यत आरभ्य अन्तरा विहायैकादश सर्वा अपि भाष्यगाथा इति कस्यचिदभिप्रायः.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy