SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 10 15 १२० * आवश्यनियुजित • रिमद्रीयवृत्ति • समiतर (भाग-२) पुनर्दत्ताभिधानः केशवः, पुन: पद्मनामा चक्रवर्देव, पुनर्नारायणाभिधानः केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवर्तिनौ, पुनः कृष्णनामा केशवः, पुनर्ब्रह्मदत्ताभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः ॥४२१॥ उक्तमानुषङ्गिकं, प्रकृतं प्रस्तुमः-तत्र यदुक्तम् 'तित्थगरो को इहं भरहे !' त्ति 5 तद्व्याचिख्यासयाऽऽह-मूलभाष्यकार: अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए । अण्णोऽवि कोऽवि होही भरहे वासंमि तित्थयरो ? ॥४४॥ (मू० भा०) गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात ! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थः ॥ तत्थ मरीईनामा आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो एगंते झायइ महप्पा ॥४२२॥ गमनिका-'तत्र' भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभनप्ता-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः ॥४२२॥ तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ॥४२३॥ गमनिका-भरतपृष्टो भगवान् ‘तं' मरीचिं दर्शयति जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् પછી બ્રહ્મદત્તનામના ચક્રવર્તી થયા. અહીં સર્વત્ર ક્રિયાયોગ (થશે અથવા થયા) પ્રથમપદની જેમ %e0. लेवो. ॥४२१॥ 20 अवत1ि1 : भानुषंगि यु. ४वे प्रस्तुत वात वियारी. ते पूर्व युं तुं, "मा ભારતમાં કોણ તીર્થકર થશે?” આ વાતને કહેવાની ઇચ્છાથી ભાષ્યકાર કહી રહ્યા છે ? ગાથાર્થ : અહીં આ બાજુ ચક્રવર્તી પૂછે છે “હે પ્રભુ! આ પર્ષદામાંથી બીજો કોઈ જીવ म भरतमा तीर्थ४२ थरी ?" अर्थ : थार्थ मु४५ छ.॥४४॥ ગાથાર્થ ત્યાં પ્રથમ પરિવ્રાજક, ઋષભના પૌત્ર, મરીચિ નામના મહાત્મા, સ્વાધ્યાયરૂપ ધ્યાનમાં ઉપયુક્ત એકાન્તમાં ધ્યાન ધરતા હોય છે. ટીકાર્થ મરીચિ પરિવ્રાજકધર્મનો પ્રવર્તક હોવાથી પ્રથમપરિવ્રાજક કહેવાયો. શેષ ટીકાર્ય ગાથાર્થ મુજબ જાણવો. I૪૨૨ા. ગાથાર્થ : ભરતરાજાવડે પૂછાયેલા ભગવાન, તે મરીચિને દેખાડે છે (અર્થાતુ મરીચિ 30 १२६ ॥ १२॥ ४ छ ) - " धर्मवश्यक्ता छेदा वीरनामे तीर्थ४२ थशे." टीअर्थ : uथार्थ भु४५ छे. ॥४२॥ 25
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy