SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भविष्यमा थनारा त्रेवीसतीर्थशेना नाम (नि. ३७० ३७४) १०१ निगदसिद्धआ || ते चैवं होही अजिओ संभव अभिणंदण सुमइ सुप्पभ सुपासो । ससि पुप्फदंत सीअल सिज्जंसो वासुपुज्जो अ ॥ ३७०॥ विमलमणंतइ धम्मो संती कुंथू अरो अ मल्ली अ । मुणिसुव्वय नमि नेमी पासो तह वद्धमाणो अ ॥३७१ ॥ भावार्थ: सुगम एव ॥ अह भइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिसया कइ अण्णे ताया होहिंति रायाणो ? ॥ ३७२ ॥ गमनिका - अथ भणति नरवरेन्द्रो भरतः, भारते वर्षे यादृशस्त्वहं तादृशा: कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥ ३७२ ॥ 10 अह भाइ जिणवरिंदो जारिसओ तं नरिंदसद्दूलो । एरिसया एक्कारस अण्णे होहिंति रायाणो ॥ ३७३ ॥ गमनिका - अथ भणति जिनवरेन्द्रो यादृशस्त्वं नरेन्द्रशार्दूलः, शार्दूलः - सिंहपर्याय:, ईदृशा एकादश अन्ये भविष्यन्ति राजानः || ३७३ ॥ ते चैते होही सगरो मघवं सणकुमारो य रायसहूलो । संती कुंथू अ अरो होइँ सुभूमो य कोरव्व ॥ ३७४ ॥ ટીકાર્થ : સ્પષ્ટ જ છે II૩૬૯। તે તીર્થંકરોના નામ આ પ્રમાણે છે → गाथार्थ : अन्ति-संभव - अभिनंदन - सुमति - सुपद्म (पद्मप्रभ) - सुपार्श्व-यंद्रप्रभपुष्पदंत - शीतल - श्रेयांस-जने वासुपूभ्य, गाथार्थ : विभस-अनंत-धर्म-शांति - हुंथु - २२ नेभि - पार्श्व तथा वर्धमान. — મલ્લિ – મુનિસુવ્રત 5 टीअर्थ : जने गाथासोनो भावार्थ सुगम ४ छे. ॥३७०-३७१॥ ગાથાર્થ : હવે રાજા પૂછે છે “હે પ્રભુ ! આ ભારતમાં જેવા પ્રકારનો હું છું તેવા પ્રકારના अन्य डेटा राम थशे ?" 15 नभि - 20 टीडार्थ : गाथार्थ भुभ् छे ॥ ३७२ ॥ ગાથાર્થ : પ્રભુએ કહ્યું, “જેવા પ્રકારનો તું રાજાઓમાં સિંહ સમાન છે, તેવા બીજા અગિયાર રાજાઓ થશે.'' ટીકાર્થ : ગાથાર્થ મુજબ છે. II૩૭૩॥ તેમના નામો આ પ્રમાણેના છે – गाथार्थ : सगर-भधवा-सनत्डुभाश्यवर्ती-शांतिनाथ - डुंथुनाथ - अरनाथ अने કૌરવ્યગોત્રી એવો સુભૂમ, 30 + चेति. + सुपासे.★ तादृशः. * हवइ. 25
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy