SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ મંગલશબ્દની વ્યાખ્યા જ ૧૧ उच्यते, अगिरगिलगिवगिमगि इतिदण्डकधातः, अस्य "इदितो नुम्धातोः" ( पा० ७-१-५८) इति नुमि विहिते औणादिकालच्प्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्यते हितमनेनेति मङ्गलं, मक्यते अधिगम्यते साध्यत "इतियावत् अथवा मङ्गेति धर्माभिधानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे "आतोऽनुपसर्गे कः" (पा० ३-२-३) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते "आतो लोप इटि च किति" (पा० ६-४-६४ आतो 5 लोप इटि च) इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गं लातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधं, तद्यथा-नाममङ्गलं १ स्थापनामङ्गलं २ द्रव्यमङ्गलं ३ भावमङ्गलं ४ चेति। तत्र - समाधान : अगि, रगि, लगि, वगि, मगि मा प्रभारी पातु . तेमा म, २२, स, 10 વગુ અને મગ ધાતુઓ છે. આ બધા ધાતુઓ ફ(રૂ) સંજ્ઞાવાળા કહેવાય છે. પાણિની વ્યાકરણસૂત્ર नं. ७-१-५८ ना "इदितो नुम्धातोः" थी इ(इत्) संशावाणा पातुमाने नुमनो मागम थाय छे. भा 'नुम'मा "उम्" से अनु५ जे. ॥ अनुसंधनो तो५ ४२ता मन्+ ग्, त्या२ पछी - नो . "" थाय तेथी मङ्-ग्, त्यार पछी औणादिकथी "अलच्" प्रत्यय लागे भने ते प्रत्ययमा “च्" अनुबंधनो सो५.४२ता, मङ्ग-अल-मङ्गल, माने प्रथम मेययननो प्रत्यय सात। "मङ्गलं" 15 એ પ્રમાણે રૂપ થાય. ४ा 43 रित प्राप्त ४२।५=४९॥य (मङ्ग्यते) ते. मंगल. मी 'प्रा ४२॥य, भेगवाय, सिद्ध ४२१५' मा ५५ समान अर्थो छ अथवा "भंग" शनो '' अर्थ थाय. “ला" धातु अहए। ४२वाना अर्थम १५२राय छे. मापातुनी पूर्व भंग श६ भूता मंग+ला थाय, पछी 'आतोऽनुपसर्गे कः (पा० ३-२-३) नियम लागे अर्थात् ७५स विनाना “मा" २रान्त पातुने 20 "क' प्रत्यय लागे छे. ___ "क" प्रत्ययमा “क्' से अनुबंध के ४नो लो५ यतां ला+अ (क प्रत्ययमांथा क् 5tढता अ डी. २यो) थाय. "आतो लोप इटि च किति" सा सूत्रथी कित्-ङ्त् िप्रत्यय ५२ छत पूर्वन। "म" ॥२नो लोप थाय तेथी मङ्ग- ला+अ=मङ्ग ल्+अ मङ्गल, प्रथमा विमति. सागत मङ्गलं ३५ थाय. मंगनेभने सावी मापे ते मंगल, अर्थात् धनी प्राप्ति, १२९॥ 25 અથવા સંસારથી જે મને ગાળ=દૂર કરે તે મંગલ. તે મંગલ નામાદિ ચાર પ્રકારે છે. નામમંગલ, સ્થાપનામંગલ, દ્રવ્યમંગલ અને ભાવમંગલ. તેમાં (પ્રથમ નામનિક્ષેપાની વ્યાખ્યા કરતા કહે છે કે) – અન્ય અર્થમાં રહેલું હોય, તદર્થથી १७. सदृशधातूनामेकार्थे पाठात् । १८. प्राप्त्यर्थत्वात् गत्यर्थानां । १९. निदर्शनमात्रत्वाद्धातूनाम्। २०. पर्यायस्य पर्यायकथने प्रयोग एतस्य । २१. तत्त्वभेदपर्यायैर्व्याख्येतिनियमात् प्राक्तत्त्वं मङ्गलस्य 30 हितप्राप्त्याद्यभिधाय भेददर्शनाय । २२. चतुर्विधे मङ्गले ।
SR No.005753
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages390
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy