SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ જ આવશ્યક નિર્યુક્તિ • હરિભદ્રીયવૃત્તિ • સભાષાંતર (ભાગ-૧) "पंड्रा दंता सोहंति, देवो चिंतितो-सच्चं सच्चं गुणग्गाही । ततो वासुदेवस्स आसरयणं गहाय पधावितो, सो वंडुरापालएण णाओ, तेण कुवितं, कुमारा रायाणो य निग्गया, तेण देवेण हयविहया काऊण धाडिआ, वासुदेवोऽवि निग्गओ, भणति-मम कीस आसरयणं हरसि ?, देवो भणति-मं जुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो ? 5 तुम भूमीए अहं रहेण, ता रहं गिण्ह, देवो भणति-अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाइं सव्वाइं पडिसेहेइ, भणइ य-अहिट्ठाणजुद्धं देहि, वासुदेवेण भणिअं-पराजि-ओऽहं, णेहि आसरयणं, णाहं नीयजुज्झेण जुज्झामि, ततो देवो तुट्ठो भणितादिओ-वरेहि वर, किं ते देमि?, वासुदेवेण भणिअं--असिवोवसमणी भेरी देहि, तेण दिण्णा, एसुप्पत्ती भेरीए । तहिं सा छण्हं छहं मासाणं वज्जति, पच्चुप्पण्णा रोगा वाही वा उवसमंति, णवगा वि छम्मासे 10 અથરત્નને લઈ ભાગી ગયો. અશ્વપાલકે અશ્વરત્નને લઈ જતા તેને જોયો અને જોર–જોરથી બૂમો મારી. આ સાંભળી કુમારો અને રાજાઓ તેની પાછળ દોડ્યા. પરંતુ તે સર્વેને દેવે હતપ્રહત કરી (યુદ્ધમાં પરાજિત કરીને) ભગાડી મૂક્યા. વાસુદેવ પણ લડવા ગયો અને તે દેવને પૂછ્યું, “શા માટે મારું અથરત્ન તમે ચોર્યું છે ?" हेवे युं, “युद्धमा भने ५२॥४१ ४२). २५श्वने सो ." वासुदृवे , "50. ॐ ४५६ 15 वी ते युद्ध ४२j छ ? तमे भूमि ५२ छो मन ई २थमा छु तेथी. तभ ५९८ २५. स्वा.." દેવે કહ્યું. “રથની મારે જરૂર નથી.” તેથી વાસુદેવે અશ્વ-હાથી વગેરેની વિનંતી કરી. પરંતુ દેવે તેની પણ ના પાડી. તેમ બાહુયુદ્ધાદિનો પણ નિષેધ કર્યો. वे , "पिटानयुद्ध (शरी२न! पा७८L (HIN२. युद्ध ४२वाम मावेत.) ४२." वासुदेव प्रयुं, “ हेव ! ९ पर्यो, २५श्व२त्नने ,१६०, स्यारेय मावा नीययुद्ध ४२तो 20 नथी." मा सभणी हे अत्यंत खुश थयो ने j, “१२हान मांगो तभने शुं माप ?" वासुदेवे , “मशिवने शांत. ४२ना२ मेरी मायो." हेवे मापी. साम, माशते भेरीना ઉત્પત્તિ થઈ. આ ભેરી દ્વારિકામાં છ-છ મહિને વગાડવામાં આવતી. જે લોકો તે ભેરીનો શબ્દ સાંભળે તેને ઉત્પન્ન થયેલા રોગો કે વ્યાધિ શાંત થતાં અને આગામી છ મહિના સુધી નવા રોગો १५. एतस्य पाण्डुरा दन्ताः शोभन्ते, देवश्चिन्तितवान्-सत्यं सत्यं गुणग्राही । ततो वासुदेवस्याश्वरत्नं 25 गृहीत्वा प्रधावितः, स मन्दुरापालकेन ज्ञातः, तेन कूजितं, कुमारा राजानश्च निर्गताः, तेन देवेन हतविहतीकृत्य धाटिताः, वासुदेवोऽपि निर्गतः, भणति-मम कस्मादश्वरत्नं हरसि ?, देवो भणति-मां युद्धे पराजित्य गृहाण, वासुदेवेन भणितं-बाढं, कथं युध्यावहे ? त्वं भूमौ अहं रथेन, तद् रथं गृहाण, देवो भणति-अलं रथेनेति, एवमश्वहस्तिनावपि प्रतिषिद्धौ, बाहुयुद्धादीनि सर्वाणि प्रतिषेधयति, भणति च अधिष्ठानयुद्धं देहि, वासुदेवेन भणितं-पराजितोऽहं नय अश्वरत्नं नाहं नीचयुद्धेन युध्ये, ततो देवस्तुष्टो 30 भणितवान्-वृणुष्व वरं, किं तुभ्यं ददामि ?, वासुदेवेन भणितं-अशिवोपशमनी भेरी देहि, तेन दत्ता, एषोत्पत्तिर्भेर्याः । तत्र सा षड्भिः षड्भिर्मासैः वाद्यते, प्रत्युत्पन्ना रोगा व्याधयो वोपशाम्यन्ति, नवका अपि षट्सु मासेषु + चिंतेति । ★ ताहे ।
SR No.005753
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages390
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy