SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ॥ सप्तमः पाठः ॥ - स्वदेशः। भारतमस्माकं स्वदेशः। अस्मिन् देशे वयं जाताः। अस्य देशस्य अन्नेन जलेन च वयं पुष्टाः । अस्य सेवा अस्माकं स्वधर्मः । संस्कारः अस्य देशस्य परमं धनम् । अयं देशो न स्वार्थपरायणः, नापि अन्यायप्रवृत्तः। अयं देशः समग्रेण जगता आत्मानं कुटुम्बिनं मन्यते। अस्मिन् देशे हिमालयसदृशो महान् पर्वतः । गङ्गासदृशी पवित्रा नदी । जगन्नाथसदृशानि पवित्राणि तीर्थस्थलानि । अस्मिन् देशे वेदसदृशा धर्मग्रन्थाः। गीतासशास्तत्त्वग्रन्थाः। अस्मिन् देशे रामकृष्णसदृशा भगवदवताराः । वुद्धमहावीरगान्धी. सदृशा महापुरुषाः । कालिदाससदृशाः कवयः। अशोकप्रतापशिवाजीसदृशा भूमिपालाः । एतादृशे देशे निवसन्तो वयं कथं न धन्याः। यावश्चन्द्रदिवाकरौ तावदयं देशो धनधान्यधर्मसमृद्धो भवत्विति वयं परमेश्वरं प्रार्थयामहे ॥ ટિપ્પણ ... यावच् चन्द्रदिवाकरौं तावत्या सुपी ५-६ अने सूर्य २४ त्या सुधा એટલે કે હંમેશને માટે.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy