SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १० विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धने प्रीतिम् । विरलाः परकार्यरताः परदुःखेनापि दुःखिता विरलाः ॥१२॥ परोपकाराय फलन्ति परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोपकाराय सतां विभूतयः ॥ १३ ॥ वृक्षाः "" श्रोत्रं श्रुतेनैव न कुण्डलेन । दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ॥ १४ ॥ भवन्ति नम्रास्तरवः फलागमैनवाम्बुभिर्भूमिविलम्बिनो घनाः ।. अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ १५ ॥ ટિપ્પણ १४ श्रुत विद्यालयास करुणापर=ध्यांणु (सोङ). १५ अम्बु = पाणी भूमिविलम्बिनः = पृथ्वी त२३ वधारे ढलेस. ""
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy