SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चमः पाठः॥ महापुरुष-सुभाषितानि । कोऽतिभारः समर्थानाम् ॥ १॥ महान महत्स्वेव करोति विक्रमम् ॥२॥ सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् । मापत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ ३ ॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति ॥ ४ ॥ उदये सविता रक्तो रक्तश्चास्तमयें तथा । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥५॥ यथा चित्तं तथा वासा यथा वाचा तथा क्रिया। चित्ते वाचि क्रियायर्या च महतामेकरूपता ॥ ६॥ मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ ७ ॥ अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ ८ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः। विगैः पुनःपुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥९॥ . २ विक्रम – ५२ . उत्पल-मा. शैल=५त. कर्कश-४२. .५ सविता सूर्य. भस्तमयसायम
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy