SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थः पाठः॥ - बुद्धिर्यस्य बलं तस्य । - पुरा किल दुन्तिो नाम कश्चिदेकः सिंहः कस्मिश्चिदेकस्मिन् वनेऽवसत् । स नित्यमनेकपशूनां वधमकरोत् । एवं तु सर्वेषामस्माकं नाशः अल्पकालेनैव भवितेति विचार्य सर्वे पशवस्तमुपगम्य अकथयन् । रे सिंह, यदि प्रसन्नो भवान् इयमेका नः प्रार्थना स्वीक्रियताम् । वयमेव एकं पशुं भवदाहारार्थ नित्यं प्रेषयिष्यामः । इति । तदा सिंहेनोक्तम् । यद्येतदभिमतं भवतां, भवतु तहिं तत् । इति । ततः प्रभृति प्रतिदिनमेकः, पशुः प्रेष्यते सिंहेन च स WW LS. 4. । . - Ank S / भक्ष्यते । गच्छति काले कस्यनिदेकस्य वृद्धशशकस्य वारः समायातः। स तु परमवतुर आसीत् । ततः मन्दं मन्दं सिंहमुपगम्य अकथयत् । क्षम्यतां मे आगमनविलम्बः । मार्गे केचिदपरेण सिंहेनाहं बलाद् गृहीतः । तस्याग्रे पुनरागच्छामीति शपथं कृत्वा भवते निवेदयितुमहमागतः । इति। एतच्छ्रुत्वा क्रुद्धः स सिंहोऽवदत । क स दुष्टात्मा । इति । ततः शशकः तं सिंदमेकगभीरकूपसमीपमनयत् । तस्य जले च तस्यैव सिंहस्य प्रतिबिम्बमदर्शयत्। बुद्धिहीनः सिंहस्तु तमपरं सिहं मत्वा तस्योपर्यपतन्मृतश्च । अत एवोकम्-बुद्धिर्यस्य बलं तस्येति ॥ ૧. સોગન ખાઈને
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy