SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ निम्वन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अधैव वा मरणमस्तु युगान्तरे वा . न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥१०॥ घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं जिनं छिन्नं पुनरपि पुनः स्वादु चवेक्षुखण्डम् ।। तप्तं तप्तं पुनरपि पुनः काञ्चनं कान्तवर्ण प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ ११ ॥ क्वचिद् भूमो शायी क्वचिदपि व पर्यशयनः क्वच्छिाकाहारी क्वचिपि च शाल्योदनरुचिः क्वचित् कन्याधारी क्वचिदपि च दिव्याम्बरघरो । मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ १२ ॥ ટિપ્પણ ,१० नीतिनिपुण शनीति मेरले ५८५ मा शिया२. .. स्तुवन्तु-स्तुति रे. न्याय्यात् पय::न्यायना २स्तामाथी. २२.११ चार-९-६२. इक्षु शे२१. प्रकृतिविकृति:लामा ३२३१२. , १२ पर्य . शालि=उत्तम मारना योमा. कन्या-यावर अम्बर-4. मनस्वीपायु म २ पाउनार
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy