SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 6 . સંસ્કૃતમાણિક न भीतो मरणादस्मि केवलं दूषितं यशः । विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमः किल ॥ अपापानां कुले जाते मयि पापं न विद्यते। यदि संभाव्यते पापमपापेन च किं मया ॥ अर्थमनर्थ भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भोतिः सवत्रैषा विहिना रीतिः ॥ का तव कान्ता कस्ते पुत्रः संसागेऽयमतीव विवित्रः। कस्य त्वं वा कुत मायातस्तत्त्वं चिन्तय तदिदं भ्रातः ॥ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसंधी। भव समवित्सः सर्वत्र त्वं वाञ्छस्याचगद्यदि सत्तत्त्वम् ।। महता पुण्यपण्येन क्रोतेयं कायनौ स्त्वया । पारं दुःखोदधेर्गन्तुं तर यावन्न भिद्यते ।। धैर्य यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं सूनुरयं दया व भगिनी भ्राता मनःसंयमः । शय्या भूमितलं दिशोऽपि वसनं शानामृतं भोजनमेते यस्य कुटुम्बिनो पद सखे कस्माद् भयं योगिनः ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यस चाभिरुचियसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ।। आलस्य हि मनुष्याणां शरीरस्थो महारिपुः । नास्त्युचमसमो बन्धुः कृत्वा यं नावसीदति ॥ * ગૌ શબ્દનાં રૂપ, સંધિના નિયમ પ્રમાણે પાઠ ૨૫ માને મથાળે આપેલા સામાન્ય પ્રત્યય લગાડવાથી થાય છે. + આ શખનાં રૂ૫ અનિયમિત રીતે થાય છે.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy