SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ પૃથ્વીનરૂપણ પૃથ્વીમાં દ્વિવિધ ગન્ધવત્ત્વ છે. ત્રિવિધ ગધવત્વ પૃથ્વીનું લક્ષણ નથી. પરંતુ “દ્વિવિધગધ પૃથ્વીમાં હોય છે. એ વસ્તુસ્થિતિનું નિરૂપણ માત્ર છે. પૃથ્વીનું લક્ષણ તે ગંધવત્વ માત્ર જ છે. સુરભિ અને અસુરભિ ભેદથી ગબ્ધ બે પ્રકારનો છે. कारिकावली। 'नित्यानित्या च सा वेधा नित्या स्यादणलक्षणा ॥३६॥ अनित्या तु तदन्या स्यात् सैवाऽवयवयोगिनी। सा च विघा भवेद्देहमिन्द्रियं विषयस्तथा ॥३७॥ - मुक्तावली नित्येति । सा-पृथिवी द्विविधा, नित्यानित्या चेत्यर्थः । अणुलक्षणा-परमाणुरूपा पृथिवी नित्या ॥३६॥ . तदन्या-परमाणुभिन्ना पृथिवी द्वयणुकादिरूपा सर्वाऽप्यनित्येत्यर्थः । सेवानित्या पृथिव्येवावयववतीत्यर्थः । नन्ववयविनि कि मानम् ? परमाणुपुञ्जरेवोपपत्तेः । न च परमाणूनामतीन्द्रियत्वाद् घटादीनां प्रत्यक्ष न स्यादिति वाच्यम् । एकस्य । परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वसम्भवात् । यथैकस्य केशस्य : दूरे प्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वम् । न ह्येको घटः स्थूल इति बुधेरनुपपत्तिरिति वाच्यम् । एको महान् धान्यराशिरितिवदुपपत्तेः । मैवम् । परमाणोंरतीन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षत्वायोगात् , दूरस्थकेशस्तु नातीन्द्रियः, सन्निधाने तस्यैव प्रत्यक्षत्वात् । न च तदानी दृश्यपरमाणुपुञ्जस्योत्पन्नत्वान्न प्रत्यक्षत्वेऽपि विरोध इति वाच्यम् । अदृश्यस्य दृश्यानुपादानत्वात् , अन्यथा चक्षुरू'मादिसन्ततेः कदाचिद् दृश्यत्वप्रसङ्गात् । न चातितप्ततैलादौ कथमदृश्यदहनसन्तते ईश्य दहनोत्पत्तिरिति वाच्यम् । तत्र तदन्तःपातिभिर्दश्यदहनावयवैः स्थूल. दहनोत्पत्तेरूपगमात् । न चाहश्येन द्वषणुकेन कथ' दृश्यत्रसरेणो-: रुत्पत्तिरिति वाच्यम् । यतो न दृश्यत्वमदृश्यत्व' वा कस्यचित
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy