SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ૪ अश्भिवडी मुतावली विवर > स्वभावादाचक्ष्म किन्तु महत्वोद्भूतरूपादिकारणसमुदायवतो दृश्यत्व तदभावे चादृश्यत्वम् । तथा च त्रसरेणो महत्त्वात् प्रत्यक्षत्वम्, न तु द्वयणुकादेः, तदभावात् न हि त्वन्मते सम्भवती, परमाणौ: महत्त्वाभावात् । इत्थञ्चावयविसिद्धौ तेषामुत्पादविनाशयोः प्रत्यक्षसिद्धत्वादनित्यत्वम् । तेषाञ्चावयवधाराया अनन्तत्वे मेरूसपयोरपि साम्यप्रसङ्गः, अतः क्वचिद्विश्रामो वाच्यः, यत्र तु. विश्रामस्तस्याऽनित्यत्वेऽ समवेतभाव कार्योत्पत्तिप्रसङ्गात् तस्य नित्यत्वम् । महत्परिमाण तारतम्यस्य गगनादौ विश्रान्तत्वमिवाऽणुपरिमाणतारतम्यस्याऽपि क्वचिद्विश्रान्तत्वमस्तीति तस्य परमाणुत्वसिद्धिः । न च त्रस - रेणावेव विश्रामोऽस्त्विति वाच्यम् । त्रसरेणुः सावयवः चाक्षुषद्रव्यत्वात् घटवदित्यनुमानेन तदवयवसिद्धौ त्रसरेणोरवयवाः सावयवाः महदारम्भकत्वात् कपालवदित्यनुमानेन तदवयवसिद्धेः । न चेदमप्रयोजकम् अपकृष्टमहत्त्व' प्रत्यनेकद्रव्यवत्त्वस्य प्रयोजकत्वात् । न चैव क्रमेण तदवयव-धाराऽपि सिद्ध्येदिति वाच्यम् । अनवस्थाभयेन तदसिद्धेरिति । ॥ इति परमाणुसाधनम् ॥ पृथ्वीभां अनुष्णाशीतपाउन्स्पर्श छे. अहीं पाउन यह ઉપાદાન ન કરીએ તે અનુષ્ડાશીત [સમસ્પ] સ્પર્શવત્ત્વ વાયુમાં પણ હાવાથી તેમાં અતિવ્યાપ્તિ આવશે તેના નિવારણ માટે 'पाउन' चहनु' उपादान र्यु' छे. वायुभां पाउन स्पर्शवत्त्वः ન હેાવાથી તેમાં અતિવ્યાપ્તિ નહીં આવે. આથી સ્પષ્ટ છે કે * સમવાયસ બધથી પાકજ સ્પર્શાવત્ત્વ આ પૃથ્વીનુ લક્ષણ છે. પૃથ્વીના પાકજ સ્પર્શે અનુષ્હાશીત છે એ જણાવવા માટે જ અનુષ્ટુાશીત પદનું ઉપાદાન કર્યું” છે. યદ્યપિ પટાદિ સ્વરૂપ પૃથ્વીમાં પાકજ સ્પવત્ત્વ ન હેાવાથી પટાદિમાં અવ્યાપ્તિ આવશે પરંતુ તેના निवारण भायें पूर्वे याच्या भुरण 'पाकजस्पर्शवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्व' मा जतिघटित सक्षणुनी विवक्षा समय सेवाथी. याव्याप्ति नहीं भावे, से स्पष्ट छे.
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy