SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ પૃથ્વીનિરૂપણ ઘટ भस्मनि गन्ध उपलभ्यते ? भस्मनो हि पाषाणध्वंसजन्यत्वात् पाषाणोपादानोपादेयत्वं सिद्ध्यति, यद् द्रव्यं यद्द्रव्यध्वंसजन्यं तत् तदुपादानोपादेयमिति व्याप्तेः दृष्टञ्चतन खण्डपटे महापध्वंसजन्ये । इत्थ पाषाणपरमाणोः पृथिवीत्वान तज्जन्यपापाणस्याऽपि पृथिवीत्वं, तथा च तस्याऽपि गन्धवत्त्वे बाधकाभावः । ननेति । शुक्लनीलादिभेदेन - नानाजातीयं रूपं पृथिव्यामेव वर्तते, न तु जलादों, तत्र शुक्लस्यैव सत्वात् । पृथिव्यां वेकस्मिन्नपि धर्मिणि पाकवशेन नानारूपसम्भवात् । नच यत्र नानारूपं नोत्पन्न, तत्राऽव्याप्तिरिति वाच्यम् । रूपद्वयवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वान्, रूपनाशवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य वा वाच्यत्वान् । वैशेषिकनये पृथिवीपरमाणौ रूप - नाशस्य रूपान्तरस्य च सत्त्वान्, न्यायनये घटादावपि तत्सत्त्वाल्लक्षण समन्वयः । अथ प्रत्येक पृथिव्यादिकं निरूपयति-तत्र क्षितिर्गन्धहेतु .... । - ''अधसमवायित्व' पृथ्वीनु सक्षलु छे. यद्यपि 'सभवाय સંબંધથી ગન્ધવત્ત્વ' પૃથ્વીનું લક્ષણ કરીએ તા પણ કાઈ દોષ નથી, પરંતુ પૃથ્વીત્વ જાતિની સિદ્ધિ માટે અનુમાન પ્રમાણને જણાવવા भूसभां गन्धहेतुत्वेन क्षितिनो उपन्यास छे. 'इय' पृथिवी इयं पृथिवी ' ઈત્યાકારક એકાકારક પ્રતીતિના અભાવ હેવાથી સકલપૃથિવીમાં પ્રત્યક્ષપ્રમાણથી પૃથ્વીત્વ જાતિની સિદ્ધિ થતી નથી. પૃથ્વીત્વજાતિ .ગધનિષ્ઠકા તા નિરૂપિત સમાયિકારણતાના અવચ્છેદક ધર્મારૂપે अनुमान प्रमाथी सिद्ध थाय छे. “ गन्धत्वावच्छिन्नसमवायसम्बन्धावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणता यत्किञ्चिद्धर्माच्छिन्न कारणात्वाद् घटत्वावच्छिन्नतादृश कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकपालत्वावच्छिन्नकारणतावद्” मा अनुमानथी गन्धः નિષ્ઠકાર્યતા નિરૂપિત તાદશ પૃથ્વી નિષ્ઠ સમવાયિકારણતાના અવ રચ્છેદક ધર્મ જેને મનાય છે તેને પૃથ્વીટ્સ જાતિ કહેવાય છે, અન્ય સામાન્યની પ્રત્યે પૃથ્વી સામાન્યને કારણુ ન માનીએ અને તરફ
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy