SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ~~wwwwwwwwwwwwwwww સામાન્યથી વ્યગુણકથન कारिकावली स्पर्शादयोऽष्टी वेगाख्यः संस्कारो मरुतो गुणाः । स्पर्शाद्यष्टौ रूपवेगी द्रवत्वं तेजसो गुणाः ॥३०॥ स्पर्शादयोऽष्टी वेगश्च गुरुत्वं च द्रवत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥३१॥ स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश । बुद्ध्यादिषट्कं सङ्ख्यादिपञ्चकं भावना तथा ॥३२॥ धर्माऽधमौं गुणा एते आत्मनः स्युश्चतुर्दश।। सङ्ख्यादिपश्चकं कालदिशोः शब्दश्च ते च खे ॥३॥ सङ्ख्यादिपञ्चकं बुदिधरिच्छा यत्नोऽपि चेश्वरे । पराऽपरत्वे सङ्ख्याद्याः पञ्च वेगश्च मानसे ॥३४॥.. ... मुक्तावली स्पर्शादय इति । ते च पञ्चसङ्ख्याद्याः । खे-आकाशे ॥ ३०३१-३२-३३-३४ ॥ इति सामान्यतो द्रव्यगुणकथनम् ॥ ... २५५, सण्या, परिमाण, पृथप, सयाम, qिHIL ५२.१, અપરત્વ અને વેગ સ્વરૂપ સંસ્કાર આ નવ ગુણે વાયુના છે. .. २५, सण्या, परिमाण, पृथप, सया, QिAII, ५२.१, અપરત્વ, રૂપ, વેગ, અને દ્રવત્વ આ અગ્યાર ગુણો તેજના છે, - २५५, सध्या, परिभा, पृथ५१, सया, विHII, ५२.१, १५२८१, ३५, वेस, पाव, Y३.१, २स, अने स्नेड, मा यो ગુણ જલના છે. ... २५श, सध्या, परिभाष, पृथइप, स योग, विमा, ५२.१, १५२८१, ३५, , ११, १३.१, रस, मने ५ मा यो शुर। yeीना.
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy