SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ २८ સાધર્મ્યુનિરૂપણ जन्येत्युक्तम् । यद्याकाशजीवात्मनाः साधर्म्य, तदा जन्येति न देय', द्वेषत्वादिकमादायाऽऽत्मनि लक्षणसमन्वयात् । परममहत्त्वस्य तादृश गुणत्वात् , चतुर्थक्षणे द्वित्वादीनां नाशाभ्युपगमाद् द्वित्वादीनामपि तथात्वात् तद्वारणाय विशेषेति । त्रिक्षणवृत्तित्व' वा वक्तव्यम् । इच्छात्वादिकमादायाऽऽत्मनि लक्षणसमन्वयात् ॥ इत्याकाशात्मनोः साधर्म्यकथनम् ।। २६-२७ ॥ ___ . रूपद्रवत्वेति । पृथिव्यप्तेजसां रूपवत्त्व, द्रवत्ववत्त्व प्रत्यक्षविषयत्व चेत्यर्थः । न च चक्षुरादीनां भर्जनकपालस्थवर्नेः, ऊष्मणश्च रूपवत्त्वे किं मानमिति वाच्यम् । तत्रा ऽपि तेजस्त्वेन रूपानुमानात् । एवं वाय्वानीतपृथिवीजलतेजोभागानामपि पृथ्वीत्वादिना रूपानुमान बोध्यम् ॥ न च घटादौ द्रुतसुवर्णादिभिन्ने तेजसि च द्रवत्ववत्त्वमव्याप्तमिति वाच्यम् । द्रवत्वववृत्ति-द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । घृतजतुप्रभृतिषु पृथिवीषु जलेषु द्रुतसुवर्णादौ तेजसि च द्रवत्वसत्त्वात्तत्र च पृथ्वीत्वादिसत्त्वात्तदादाय सर्वत्र लक्षणसमन्वयः । न च प्रत्यक्ष विषयत्वं परमाग्वादावव्याप्तम् , अतिव्याप्तञ्च रूपादाविति वाच्यम् । चाक्षुषलौकिकप्रत्यक्षविषयवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । आत्मन्यतिव्याप्तिवारणाय चाक्षुषेति । ___ गुरुणी इति । गुरुत्ववत्त्वं रसवत्त्वं च पृथिवीजलयोरित्यर्थः । न च घाणेन्द्रियादीनां वाय्वानीतपृथिव्यादिभागानां च रसादिमत्त्वे किं मानमिति वाच्यम् । तत्राऽपि पृथिवीत्वादिना तदनुमानात् । द्वयोरिति । पृथिवीतेजसोरित्यर्थः । न च नैमित्तिक द्रवत्वं घटादौ वन्यादौ चाऽव्याप्तमिति वाच्यम् । नैमित्तिकद्रवत्वसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् ॥२८॥ ... आत्मन इति । पृथिव्यप्तेजोवाय्वाकाशात्मनां विशेषगुणवत्त्वमित्यर्थः। यदुक्तमिति । ज्ञेयत्वादिक विहायेति बोध्यम् । तत्तु न कस्याऽपि वैधयं केवलान्वयित्वात् ॥२९॥ ॥ इति साधर्म्य-वैधर्म्य निरूपणम् ॥
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy