SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ રિકાવલી–મુક્તાવલી-વિવરણ कारिकावली. द्रव्यारम्भश्चतुर्षु स्यादथाऽऽकाशशरीरिणाम् । अव्याप्यवृत्तिक्षणिको विशेषगुण इष्यते ||२७|| रूप- द्रवत्व- प्रत्यक्षयोगिनः प्रथमास्त्रयः । गुरुणी हे रसवती द्वयो नैमित्तिको द्रवः ॥ २८ ॥ आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः यदुक्तं यस्य साधर्म्य वैधर्म्यमितरस्य तत् ॥ २९ ॥ मुक्तावली । द्रव्यारम्भ इति । पृथिव्यप्तेजोवायुषु चतुर्षु द्रव्यारम्भकत्वम् । च द्रव्यानारम्भके घटादावव्याप्तिः । द्रव्यसमवायिकारणवृतिद्रव्यत्व - व्याप्यजातिमत्त्वस्य विवक्षितत्वात् । अथाऽऽकाशेति । आकाशात्मनामव्याप्यवृत्ति क्षणिकविशेषगुणवत्त्वं साधर्म्यमित्यर्थः । आकाशस्य विशेषगुणः शब्दः, स चाऽव्याप्यवृत्तिः, यदा किचिदवच्छेदेन शब्द उत्पद्यते,तदाऽन्यावच्छेदेन तदभावस्याऽपि सत्त्वात् । क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । योग्यविभुविशेषगुणानां स्वोत्तरवृत्तिविशेषगुणनाश्यत्वात् प्रथमशब्दस्य द्वितीयशब्देन नाशः । एवं ज्ञानादीनामपि । ज्ञानादिकं यदाऽऽत्मनि विभौ शरीरावच्छेदेनोत्पद्यते, तदा घटाद्यवच्छेदेन सदभावोऽस्त्येव । एव ं ज्ञानादिकमपि क्षणद्वयावस्थायि । इत्थवाऽव्यायसुत्तिविशेषगुणवत्त्व, क्षणिकविशेषगुणवत्त्वं चार्थः । पृथिव्यादौ रूपादिविशेषगुणाऽस्तीत्यतोऽव्याप्यवृत्तीत्युक्तम् । पृथिव्यादावव्याप्यवृत्तिः संयोगादिरस्तीति विशेषगुणेत्युक्तम् । न च रूपादीनामपि कदाचित् तृतीयक्षणे नाशसम्भवात् क्षणिकविशेषगुणवत्त्व' क्षित्यादावतिव्याप्तमिति वाच्यम् । चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वस्य तदर्थत्वात् । अपेक्षाबुद्धिः क्षणत्रयः तिष्ठति क्षणचतुष्टयं तु न किमपि जन्यज्ञानादिक तिष्ठति, रूपत्वादिक' तु क्षणचतुष्टयस्थायिन्यपि रूपादौ वर्त्तते इति तदूव्युदासः । ईश्वरज्ञानस्य चतुःक्षणवृत्तित्वात् ज्ञानत्वस्य तद्वृत्तित्वाद्
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy