SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ १० કારિકાવલી-મુક્તાવલી-વિવરણ कारिकावली समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम् । गुणकर्ममात्रवृत्ति ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ॥२३॥ अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते। क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ॥२४॥ क्षितिर्जलं तथा तेजः पवनो मन एव च । परापरत्वमूतत्वक्रियावेगाश्रया अमी ॥२५॥ कालवात्मदिशां सर्वगतत्वं परमं महत् । क्षित्यादि पञ्च भूतानि चत्वारि स्पर्शवन्ति हि ॥२६॥ मुक्तावली समवायीति-स्पष्टम् । ___गुणेति । असमवायिकारण व गुण कर्मभिन्नानां वैधर्म्य' न तु गुणकर्मणोः साधर्म्यमित्यत्र तात्पर्यम् । अथवाऽसमधायिकारणवृत्तिसत्ताभिन्नजातिमत्त्व तदर्थः । तेन ज्ञानादीनामसमवायिकारणत्वविरहेऽपि नाऽव्याप्तिः ॥२३॥ ___अन्यत्रेति । नित्यद्रव्याणि-परमाण्वाकाशादीनि विहायाऽऽश्रितत्व साधर्म्यमित्यर्थः । आश्रितत्व तु समवायादि सम्बन्धेन वृत्तिमत्त्व, विशेषणतया नित्यानामपि कालादो वृत्तः । इदानी द्रव्यस्यैव विशिष्य साधर्म्य वक्तुमारभते--नियादीनामिति । स्पष्टम् ॥२४॥ _ क्षितिरिति । पृथिव्यप्तेजोवायुमनसां परत्वा-परत्ववत्त्वम् , मूर्त त्वम् , वेगवत्त्वम् , कर्मवत्त्व' च साधर्म्यम् । न च यत्र घटादौ परत्वमपरत्व वा नोत्पन्न, तत्राऽव्याप्तिरिति वाच्यम् । परत्वादिसमाना. धिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । मूर्तत्वम्--अपकृष्टपरिमाणवत्त्वम् , तच्चैषामेव, गगना दिपरिमाणस्य कुतोऽप्यपकृष्टत्वाभावात् । कर्मवत्त्व कर्मसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्व वेगवत्त्व वेगवद्घृत्ति-द्रव्यत्वव्याप्य जातिमत्त्व, च बोध्यम् ॥२५॥ . .
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy